Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 354
________________ कल्प सूत्र दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसत्र"- (मूलं+वृत्ति:) ........... व्याख्यान [८] ........ मूलं [७] / गाथा [१+१+.....१] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: ||१+१ कल्प.सुबो- तंजहा-(अं. १००० ) थेरे अजसेणिए थेरे अज्जतावसे थेरे अजकुबेरे धेरे अजइसिपालिए । धेरोहितो णं अल-18| श्रीवजवा. व्या० सेणिएहितो एत्थ णं अजासेणिया साहा निग्गया, धेरोहितो णं अन्जतावसेहिंतो एस्थ णं अजतावसी साहा | मिवृत्तम् निग्गया, थेरोहितो गं अजकुबरोहिंतो एत्थ णं अन्नकुवेरी साहा निग्गया, थेरेहितो णं अज्जइसिपालि-11 एहितो एस्थ णं अजइसिपालिया साहा निग्गया, धेरस्स णं अज्जसीहगिरिस्स जाइस्सरस्स कोसियगुत्तस्स। इमे चत्तारि धेरा अंतेवासी अहावचा अभिन्नापा हुत्था, तंजहा-धेरे धणगिरी धेरे अजवहरे 'धेरे अजय इरे'त्ति तुम्बवनग्रामे सुनन्दाभिधानां भायाँ साधाना मुक्त्वा धनगिरिणा दीक्षा गृहीता, सुनन्दासुतस्तु २ खजन्मसमये एव पितुर्दीक्षां श्रुत्वा जातजातिस्मृतिर्मातुरुद्वेगाय सततं रुदनेवास्ते, ततो मात्रा पण्मासवया| हाएव धनगिरेरर्पितः, तेन च गुरोः करे दत्तो महाभारत्वाद् दत्तवजनामा पालनस्थ एबँकादशाहानि अध्यष्ट, ततत्रिवार्षिक: सन् मात्रा राजसमक्षं विवादेऽनेकसुखभक्षिकादिभिलोभ्यमानोऽपि धनगिरिणाऽर्पितं रजोहशारणमंग्रहीत्, ततो माताऽपि प्रवत्राज, ततोऽष्टवर्षान्ते एकदा तस्य पूर्वभववयस्यैम्भिकरुज्जयिनीमार्गे वृष्टिनि-18 वृत्ती कूष्माण्डभिक्षायां दीयमानायां अनिमिषत्वाद्देवपिण्डोऽयमकल्प्य इत्यग्रहणे तुष्टवैक्रियलब्धिर्दसा, तथैव द्वितीयवेलायां घृतपूरग्रहणे नभोगमनविद्या दत्ता, यश्च पाटलीपुरे धनश्रेष्ठिना दीयमानां बहुधन Prahli HTR॥१६॥ कोटिसनाथां साध्वीभ्यो गुणानाकर्ण्य वज्रमेव वृणोमीतिकृताभिग्रहां रुक्मिणीनामकन्यां प्रतियोध्य दीक्षयामास, अन्न कविः-मोहाधिश्शुलुकीचक्रे, येन बालेन लीलया । स्त्रीनदीनेहपरस्तं, बार्षि प्लावयेत्कथम् ? ॥१॥ दीप अनुक्रम [२२३२५८] EGI JABETication.in ... आर्य-वज़स्वामिनं-वृतांतं वर्णयते ~354~

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411