Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 323
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [७] .......... मूलं [२१२] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [२१२] गाथा ||२..|| माइज घडसहस्सा, अहवा माइज्ज सागरा सव्वे । जस्सेयारिस लद्धी, सो पाणिपडिग्गही होई ॥१॥RI पारणं अत्र कविः-खाम्याह दक्षिणं हस्तं, कथं भिक्षां न लासि भोः । स प्राह दातृहस्तस्याधो भवामि कथं प्रभो! दिव्यानि |॥२॥ यतः- पूजाभोजनदानशान्तिककलापाणिग्रहस्थापनाचोक्षप्रेक्षणहस्तकार्पणमुखव्यापारबद्धस्त्वहम् । अष्टमकः इत्यभिधाय दक्षिणहस्ते स्थिते-चामोऽहं रणसम्मुखाङ्कगणनावामानशय्यादिकृत्, धूतादिव्यसनी त्वंसौ सतु जगी, चोक्षोऽस्मि न त्वं शुचिः ॥२॥ ततः-राज्यश्रीभवतार्जितार्थिनिवहस्त्यागैः कृतार्थीकृत, सन्तुष्टोऽपि गृहाण दानमधुना,तन्वन् दया दानिषु । इत्येन्दं प्रतियोध्य हस्तयुगलं,श्रेयांसतः कारयन, प्रत्यग्रेश्वरसेन पूर्णमृषभः, पायात् स वः श्रीजिनः॥३॥श्रेयांसस्य दानावसरे-नेत्राम्बुधारा वाग्दुग्धधारा धाराध-N रस्य च । स्पर्धया वर्द्धयामासुः, श्रीधर्मद्वं तदाशये ॥४॥ ततस्तेन रसेन भगवता सांवत्सरिकतपःपारणा कृता, पञ्च दिव्यानि जातानि-वसुधारावृष्टिः१ चेलोत्क्षेपः२ व्योनि देवदुन्नुभिः३ गन्धोदकपुष्पवृष्टिः ४ आकाशे अहो दानमहो दानमिति घोषणं च ५, ततः सर्वोऽपि लोकाते तापसाश्च तत्र मिलिताः, अथ श्रेयांसस्तान् मज्ञापयति-भोजनाः! सद्गतिलिप्सया एवं साधुभ्य एषणीयाहारभिक्षा दीयते, इत्यस्यां अवसर्पिण्यां श्रेयांसोपझं दानं, त्वया एतत् कथं ज्ञात' इति लोकैः पृष्टश्च स्वामिना सह स्वकीयं अष्टभवसंपन्धं आचष्ट, यदा खामीशाने ललितास्तदाऽहं पूर्वभवे निर्नामिकानानी खयंप्रभा देवी १ ततः पूर्वविदेहे पुष्कलावतीविज़ये लोहार्गले नगरे १मायुर्घटाः सहना अथवा मागुः सागराः सर्वे । यस्यैतादृशी सन्धिः स पाणिपतग्राही भवति ॥१॥ दीप अनुक्रम [२०७] oredeossass30 ... अथ भगवंत ऋषभस्य प्रथम पारणकं एवं अष्ट भवानां वर्णनं ~323~

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411