Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 406
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) .......... व्याख्यान [९] .......... मूलं [६४] / गाथा ] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [६४] गाथा II-II सामनाएषमाख्याति-कथयति (एवं भासह) एवं भाषते वाग्योगेन (एवं पण्णवेइ) एवं प्रज्ञापयति फलकथनेनश श्रीवीरोव्या०९ (एवं परवेइ) एवं प्ररूपयति, दर्पणे इव श्रोतृहदये सङ्कमयति (पजोसवणाकप्पो नामं अज्झयण) पर्युष राणाकल्पो नाम अध्ययनं (सअ९) अर्थेन-प्रयोजनेन सहितं, न तु निष्प्रयोजन (सहेउअं) सहेतुकं, हेतयो ॥१९॥ निमित्तानि, यथा गुरुन् पृष्ठा सर्व कर्तव्यं, तत् केन हेतुना ?, यतः आचार्याः प्रत्यपायं जानन्तीत्यादयो हेत-18॥ वस्तैः सहितं (सकारणं) कारणं-अपवादो यथा 'अंतराऽविय से कप्पईत्यादिस्तेन सहितं (ससुत्तं) सूत्रसहितं (सअस्थं) अर्थसहितं (सउभयं) उभयसहितं च (सवागरणं) व्याकरणं-पृष्टार्थकथनं तेन सहितं सव्याकरणं (भुजो भुजो उवदंसेइत्ति बेमि) भूयो भूय उपदर्शयति, इत्यहं ब्रवीमीति श्रीभद्रबाहुस्वामी खशिष्यान् प्रतीदमुवाचेति ।। (६४)।। (इति पजोसवणाकप्पो दसामुअक्खंधस्स अहममज्झयणं समत्तं) इति श्रीपर्युषणाकल्पो नाम दशाश्रुतस्कन्धस्याष्टममध्ययनं समर्थितम् ॥ potoashvasevaasaramsatanamavasnaseepeavesastratwanasaitana इति जगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्यरत्नमहोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्याय ॥१९॥ ___ श्रीविनयविजयगणिविरचितायां श्रीकल्पभूत्रसुबोधिकायां सामाचारीव्याख्यानं सम्पूर्णम् ॥ समाप्तश्चायं सामाचारीव्याख्याननामा तृतीयोऽधिकारः॥ bastaSERSEASERSERSEASERSERSERKERSERSISTENSERserreserseil दीप अनुक्रम [३३१] BURGERSEAS JABEnication नवम व्याख्यानं समाप्त ~406~

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411