Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 379
________________ कल्प सूत्र प्रत सूत्रांक [२७] गाथा II-II दीप अनुक्रम [२९५] क. सु. ३१ दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) ........... व्याख्यान [९] मूलं [२७] / गाथा [-] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: ( एगे पुण एवमाहंसु नो कप्पड़ जाव उवस्सयाओ परंपरेण संखडिं संनिग्रहवारिस्स इतए ) एके पुनः एवं कथयन्ति नो कल्पते उपाश्रयादारभ्य परम्परतः सप्तगृहमध्ये जेमनवारायां सन्निवृत्तचारिणां भिक्षार्थं गन्तुं, द्वितीयमते 'परेणं'ति शय्यातरगृहं अन्यानि च सप्त गृहाणि वर्जयेत्, तृतीयमते परम्परेणेति शय्यातरगृह तत एकं गृहं ततः परं सप्त गृहाणि वर्जयेदिति भावः ॥ (२७) ॥ ( वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (नो कप्पड़ पाणिपडिग्गद्दियस्स भिक्खुस्स ) नो कल्पते पाणिपात्रस्य - जिनकल्पिकादेर्भिक्षोः (कणगफुसियमित्तमवि बुद्धिकार्यसि निवयमाणंसि) कणगफुसिआफुसास्मानं एतावत्यपि वृष्टिकाये निपतति सति ( गाहावइकुलं भत्ताए पाणाए वा निक्खमित्त वा पचित्तिए वा ) गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा ॥ ( २८ ) || ( वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य ( पाणिपडिग्गहियस्स भिक्खुस्स ) करपात्रस्य - जिनकल्पिकादेः भिक्षोः (नो कप्पड़ अगिहंसि पिंडवायं पडिगाहित्ता पजोसवित्तए) नो कल्पते अनाच्छादिते- आकाशे पिण्डपातं भिक्षां प्रतिगृह्य अवस्थातुं - आहारयितुं न कल्पते, (पज्जोसवेमाणस्स सहसा बुढिकाए निवइज्जा ) यदि अनाच्छादिते स्थाने भुञ्जानस्य साधोः अकस्मात् वृष्टिकायः निपतेत् तदा (देसं भुच्चा देसमादाय से पाणिणा पार्णि परिपिहिता) पिण्डपातस्य देशं भुक्त्वा, देशं चादाय स पाणि- आहारैकदेशसहितं हस्तं पाणिना-द्वितीयहस्तेन, परिपिधाय-आच्छाय ( उरंसि वा णं निलिजिना ) हृदयाग्रे वा गुतं कुर्यात् (कक्खंसि वा णं समा Jan Education Intemations ••• अथ वृष्टिः समये भिक्षा-गमनादि विधिः दर्शयते For Pride & Personal Use Only ~379~ वृष्टी मिक्षागमनादि विधिः सू. २८-३१ ५ १० १४ janelbary.org

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411