________________
www.kobahrth.org
(नमस्तीर्थायेति ) प्रजन्य॒स्तीथं नमस्कृत्य प्राङ्मुखः स्वामी जगन्मोहतमश्छिदे पूर्वशैलमुष्णदीधितिरिव पञ्चाननविष्टरंभेजे । अन्यास्वपि दिनु तत्क्षणं सिंहासनस्थानि भगवतः प्रतिबिम्बानि त्रीणि चक्रिरे व्यन्तराः। प्रभोरङ्गष्ठस्यापि सदरूपंविनिमातनाकिनोनक्षमास्तथाऽपि स्वामिप्रभावाचादृशानि तानि रचयितुंशक्तिमन्तोबभूवुः, विभोःपृष्ठभागे प्रवररत्नविभूषितं भासु रंभामण्डलं प्रादुर्वभूव, यस्याये दिवाकरमण्डलं खद्योतशिशुवद्विभाति । तदानींजीमृत इव गम्भीरनादः प्रतिध्वानैश्चतस्रोऽपि ककुभोभशमुखरयन्दिवि दीव्यदुन्दुभिजंगजें । लोकत्रयस्य प्रभुरयमेवैकः स्वामीतिधर्मेणोद्धीकृतोभुज इव स्वामिनोऽग्रे विशुद्धरत्नमयोध्वजोविरराज । अथ आदिमे व पूर्वद्वारेण प्रविश्य त्रि-प्रदक्षिणीकृत्य तीर्थश्च प्रणम्य साधुसाध्वीनाच स्थानं विहाय तदनन्तरेऽग्निकोणे वैमानिकस्त्रिय ऊर्दास्तस्थुः, भवनपतिज्योतिष्कव्यन्तरनार्यो दक्षिणद्वारेण प्रविश्य तेनैव विधिना नैर्ऋते कोणे क्रमेणाऽस्थुः । भुवनपतिज्योतिष्कव्यन्तराः सुराः पश्चिमद्वारेण प्रविश्य प्रागुक्तविधिना मरुद्दिशि तस्थुः । कल्पवासिनो | देवा नरा नार्यश्चोदीच्यद्वारेण प्रविश्य तेनैव विधिना क्रमादेशान्यां दिश्यवतस्थिरे । तत्र प्रथममागतं महर्द्धिकदेवमन्पर्द्धिकोदेवोनमन्त्रेव जगाम, पश्चादागच्छन्तमपि तंच नमतिस्म । स्वामिप्रभावतो भी-_धा दुर्वादता च मात्सर्यम् । तत्रास्ति नैव भेदो-नियन्त्रणाहकतिविरुद्धानाम् ॥१॥ अथ द्वितीयस्य वप्रस्यान्तरे कण्ठीरवगजादयस्तियञ्चोवैरिणोऽपि मिथःप्रेमलालसाः स्थितिमादधुः । तृतीयस्य वप्रस्य मध्ये सुराऽसुराणांचमाभृताच विमानवाहनानि यथाक्रमंतस्थुः, तस्य च बहिःप्रदेशे गमनागमनकुर्वन्तःकेऽपि तिर्यग्नराऽमरा दृश्यन्ते । नृदेवतियकोट्यः, संमान्त्यस्मिन्प्रभोः प्रभावो हि । योजनमात्रे क्षेत्रे, यदनाबाधं स केवलं ज्ञेयः॥१॥ अथ ललाटतटनिघटिताञ्जलिः सौधर्मकल्पेन्द्रोनमस्कृत्य रोमाश्चितगात्रस्त्रिजगत्पतिमिति स्तोतुमुपचक्रमे,
For Private And Personale Only