________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
संस्थितोध्वजत्रातः श्रीमुनिसुव्रतजिनान्तिके भव्यलोकानाकारयन्निव रेजे । तोरणानामधोभागे भूमिपीठेष तेषु निर्जरा अष्टमङ्गलानि रचयामासुः । तत्रोयोनिबद्धे पीठे वैमानिकसुरा रत्नाकरश्रीसर्वस्वमिव रत्नमयं प्रथमं वप्रव्यधुः । तैरेव तत्र मानुषोत्तरगिरिसीम्नि चन्द्रचण्डांशुश्रेणिरिव नानावर्णमाणिक्यरत्ननिकरैः कपिशीर्षपरम्पराविदधे । ततोज्योतिष्पतयोवलयी
चन्द्रचण्डाशुश्राणारच
नाTTITUTTAR कृत्य हेमगिरिशृङ्गमेकममलमिव मध्यमंप्राकारसुवर्णमयं चक्रुः । तत्र त एव सप्रमोदाः सुचिरंप्रेक्षकप्रतिबिम्बितैःसचित्राणि वररत्नमयानि कपिशीर्षकाणि विदधुः । अथभवनपतयः कुण्डलीभृतशेषाहिभोगभ्रमविधायिनं राजतंवप्रमधस्तनंचक्रः । तत्रोपरि ते क्षीरोदतीरनीरस्थसुपर्ण श्रेणिविभ्रमांकाञ्चनी कपिशीर्षकपरम्परांचक्रिरे । पृथिव्याः पट्टवलयाकृतिर्वप्रत्रयी व्यराजत, प्राकाराग्रावली नानाविधविच्छित्तिसंगता व्यभासत । तस्यां वप्रत्रय्यांनीलाश्मदलनिर्मितास्तोरणाः सर्वतोविरेजिरे ।
वप्रस्य स्वर्णस्या-न्तरे च संचक्रिरे प्रतिच्छन्दम् । ईशानदिग्विभागे, विश्रामाय प्रभोर्महारत्नैः ।।१॥ प्रतिवनं चत्वारि, चकासिरे गोपुराणि चत्वारि । धर्मस्य चतुर्धेव, क्रीडावातयनानि रम्याणि ॥ २॥ नीलमणिस्तंभायित-धूमलता राजिता महाघव्यः । व्यन्तरदेवैर्विहिता-धूपानां रेजिरे प्रतिद्वारम् ॥ ३ ॥ तैश्चक्रिरे चतस्रः, सौवर्णकजैविराजिता वाप्यः । विस्फु
जिंतगृहिधर्म-व्रतश्रियां कीडनायेव ॥४॥ मणिवप्रस्य द्वारे, पूर्वस्मिन् स्थापितौ प्रतीहारौ । सुवर्णवर्णशरीरौ, विकसद्ध* मानुरागिभिर्देवैः ॥ ५ ॥ याम्यद्वारि सिताझौ, द्वौ द्वा:स्थौ निमितौ च तैरेव । यतिगृहिणोर्धर्माविव, मूर्तिधरौ व्यन्तराभिधौ
देवौ ॥ ६॥ ज्योतिष्कौ रक्ताङ्गो, पश्चिमगे द्वारि संस्थितौ हृष्टौ । चित्तोद्धतेन तीर्थ-ङ्कररागेणेव विपुलेन ।।७।। दिश्युत्तरस्यां | भवनेश्वरौ द्वौ, द्वारे विशालेऽसितमूर्तिमन्तौ । संस्थापितो देववरैः स्वभक्क्या, समागतावुनतवारिदाविव ॥८॥ अथ
For Private And Personlige Only