SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ અનુત્તર એવા મોક્ષપદને પામેલા શ્રી સારણઋષિને હું વંદન 5 ई. (५० ७-८-८) श्लोक : सुच्चा जिणिंदवयणं सच्चं सोयं ति पभणिओ हरिणा । किं सच्चं ति पवुत्तो चिंतंतो जायजाइसरो ॥३३॥ संबुद्धो जो पढमं अज्झयणं सच्चमेव पन्नवइ । कच्छुल्लनारयरिसिं तं वंदे सुगइमणुपत्तं ॥३४॥ टीका : द्वारवत्यां वासुदेवः सभायां प्रवचनसारविचारकथया यावदास्ते तावदाकाशे परिभ्रमन् नारदः समाजगाम । दत्तासनेन कृष्णेन पृष्टो महर्षिः किं शौचमिति । स च तदजानन् व्याक्षेपं कृत्वा झटिति प्रच्छनाय पूर्वविदेहे श्रीसीमन्धरपार्थेऽगमत् । तत्र च युगबाहुवासुदेवे किं शौचमिति पृच्छति सत्यं शौचमित्यर्हता प्रोचे । ततोऽ परविदेहे युगमंधरजिनेश्वरं महाबाहुवासुदेवस्तमेवार्थं पृच्छति भगवता च तदेव उत्तरमदायि । तेन एकपदेनैवाचक तज्जिनवचः श्रुत्वा तत्क्षणमेव द्वारिकामागत्य कृष्णमवादीत्-राजन् ! तदा किं पृष्टं ? तेनोक्तं किं शौचमिति । स प्राह सत्यं शौचमिति भणितः पुनः स हरिणा प्रोक्तः तर्हि कथय किं सत्यमिति प्रोक्तः सत्यार्थमजानन् हसितो विषादमापन्नश्चेतसि चिन्तयामास ज्ञानं विना न किमपि [इति] चिन्तयन्नपूर्वकरणतो जातिस्मरणतः सम्बुद्धः भावचारित्रेण केवलज्ञानमवाप्य सत्याभिधानं अध्ययनं ऋषिभाषितमध्ये प्रज्ञापयति कच्छुल्लाभिधो नारदर्षिस्तं नारदं वन्दे सुगतिमनुप्राप्तम् ॥३३-३४॥ ગાથાર્થ : દ્વારિકાનગરમાં શ્રી કૃષ્ણવાસુદેવ રાજસભામાં પ્રભુશાસનનો સાર જણાવતી વાત કરી રહ્યા હતાં, તેટલામાં આકાશમાં जल स्तवप्रकरणम्॥ २३
SR No.032276
Book TitleRushimandal Stav Prakaranam
Original Sutra AuthorN/A
AuthorVijaynayvardhansuri
PublisherBharatvarshiya Jinshasan Seva Samiti
Publication Year2014
Total Pages114
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy