________________
१८
प्रलयकमलमार्तण्डे [प्रथमपरि० म्भाव्यः; स्वविषयातिनमेणाल्य योगजधरीसहकारित्तोनाप्यनुग्रहायोगात्, अन्यथैकस्यैवन्द्रियस्याशेषरसादिविषयेषु प्रवृत्तौ तदनुग्रहप्रसङ्ग स्यात् । अथैकमेवान्तःकरणं (योगजधर्मानु)गृहीतं युगपत्सूक्ष्मावशेषार्थविषयज्ञानजनकमिष्यते तन्न; अणुमनसोऽशे५षार्थः संकृत्सम्वन्धाभावतस्तज्ज्ञानजनकत्वासम्भवात् , अन्यथा दीर्घशष्कुलीभक्षणादौ सकृञ्चक्षुरादिस्तित्सम्बन्धप्रसक्ते रूपादिज्ञानपञ्चकस्य सकृदुत्पत्तिप्रसङ्गात्
"युगपज् ज्ञानानुत्पत्तिर्मनसो लिङ्गम्" न्यायसू० ॥११६] इति विरुध्येत । क्रमशोऽन्यत्र तदर्शनादत्रापि क्रमकल्पनायां योगिनः १० सर्वार्थेषु सम्बन्धस्य क्रमकल्पनास्तु तथादर्शनाविशेषात् । तदनु
ग्रहसामर्थ्याद् हेटातिकमेष्टौ च आत्मैव समाधिविशेपोत्थधर्ममाहात्म्यादन्तःकरण निरपेक्षोऽशेषार्थग्राहकोऽस्तु किमदृष्टपरिकल्पनया ? तन्नाणुमनसोऽशेषार्थैः साक्षात्सकृत्सम्वन्धो घटते ।
अथ परम्परया, तथा हि-मनो महेश्वरेण सम्बद्धं तेन च १५ घटादयोऽर्थास्तेषु रूपादय इति, अत्राप्यशेषार्थज्ञानासम्भवः ।
सम्बन्धसम्बन्धोऽपि हि तस्याशेषार्थैर्वर्तमानैरेव नानुत्पन्न विनष्टैः। तत्काँले तैरपि सह सोऽस्तीति चेन्न; तदा वर्तमानार्थसम्वन्धसम्बन्धस्यासम्भवात्। ततोऽयमन्य एवेति चेत्, तर्हि तजनितज्ञानमपि अनुत्पन्नविनष्टार्थकालीनसम्बन्धसम्बन्धजनितज्ञानादन्य२० दिति एकज्ञानेनाशेषार्थज्ञत्वासम्भवः । बहुभिरेव ज्ञानस्तदिति
चेत्, तेषां किं क्रमेण भावः, अक्रमेण वा ? क्रमभावे; नानन्तेनापि कालेनानन्तता संसारस्य |तीयेत-य एव हि सम्बन्धसम्बन्धवशाज् ज्ञानजनकोऽर्थः स एव तजनितज्ञानेन गृह्यते नान्य
इति । अक्रममावस्तु नोपपद्यते विनष्टानुत्पन्नार्थज्ञानानां वर्तमा२५ नार्थज्ञानकालेऽसम्भवात् । न हि कारणाभावे कार्य नामातिप्र
सङ्गात् । न च बौद्धानामिव योगानां विनष्टानुत्पन्नस्य कारणत्वं सिद्धान्तविरोधात् । नित्यत्वादीश्वरज्ञानस्योक्तदोषानवकाश
१ इन्द्रियस्य । २ विषयान्तरेऽपि सहकारित्वरूपानुग्रहश्चेत् । ३ योगजधर्मस्य । ४ परः। ५ परैः। ६ युगपत् । ७ परमते । ८ तदर्थैः सकृतसम्बन्धश्चेन्मनसः । ९ मनसः । १० परग्रन्थः ॥ ११ परः। १२ घटादौ। १३ मनःसम्बन्धः। १४ सर्वशस्य । १५ मनसः। १६ क्रमेण मनःसम्बन्ध । १७ परः । १८ क्रमेण मनःसम्बन्धस्य । १९ युगपदशेषार्थग्रहणमितीष्टौ । २० परः। २१ अशेषार्थैरणुमनसो हि सम्बन्धः । २२ सर्वगतत्वात् (महेश्वरस्य) । २३ सम्बन्धसम्बन्धे । २४ मनसः । २५ तेषामसत्वात् । २६ परः। २७ अनुत्पन्नविनष्टार्थकाले। २८ अनुत्पन्नविनः धार्थसम्बन्धसम्बन्धात् परः। २९ नृणाम् । ३० ईश्वरेण । ३१ युगपत् । ३२ परः। ३३ असर्वशत्वज्ञानासम्भव ।