Book Title: Pramey Kamal Marttand
Author(s): Mahendramuni
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 863
________________ परीक्षामुखसूत्रपाठः ॥ चतुर्थः परिच्छेदः ॥ १ सामान्यविशेषात्मा तदर्थो विषयः। २ अनुवृत्तव्यावृत्तप्रत्ययगोचरत्वात्पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षण परिणामेनार्थक्रियोपपत्तेश्च । ३ सामान्यं द्वधा, तिर्यगूर्वताभेदात् । ४ सदृशपरिणामस्तिर्यक् , खण्डमुण्डादिषु गोलवत् । ४६० ५ परापरविवर्त्तव्यापिद्रव्यसूर्वता दिव स्थासादिघु । ૪૮૮ ६ विशेषश्च । ५२० ७ पर्यायव्यतिरेकभेदात् । ८ एकस्मिन्द्रव्ये क्रमभाविनः परिणामाः पर्याया आत्मनि हर्षविषादादिवत् ।, ९ अर्थान्तरगतो विसदृशपरिणामो व्यतिरेको गोमहिषादिवत् । ५२४ ॥पञ्चमः परिच्छेदः॥ १ अज्ञाननिवृत्तिानोपादानोपेक्षाश्च फलम् । ६२४ २ प्रमाणादभिन्न भिन्नञ्च । ६२४ ३ यः प्रमिमीते स एव निवृत्ताज्ञानो जहात्यादत्त उपेक्षते चेति प्रतीतेः । ६२६ ॥ षष्ठः परिच्छेदः॥ १ ततोऽन्यत्तदाभासम् । २ अखसंविदितगृहीतार्थदर्शनसंशयादयः प्रमाणाभासाः । ३ स्वविषयोपदर्शकवाभावात् ।। ४ पुरुषान्तरपूर्वार्थगच्छत्तृणस्पर्शस्थाणुपुरुषादिज्ञानवत् । ५ चक्षुरसयोर्द्रव्ये संयुक्तसमवायवच्च । ६ अवैशये प्रत्यक्षं तदाभासं बौद्धस्याकस्मालूमदर्शनाद्वह्निविज्ञानवत् । ७ वैशद्येऽपि परोक्षं तदाभासं मीमांसकस्य करणज्ञानवत् । ८ अतस्मिंस्तदिति ज्ञानं स्मरणाभासम् , जिनदत्ते स देवदत्तो यथा । ९ सदृशे तदेवेदं तस्मिन्नेव तेन सदृशं यमलकवदित्यादि प्रत्यभिज्ञानाभासम् ।। १० असम्बद्ध तज्ज्ञानं तर्काभासम् , यावाँस्तत्पुत्रः स श्यामो यथा। ११ इदमनुमानाभासम् । १२ तत्रानिष्टादिः पक्षाभासः। १३ अनिष्टो मीमांसकस्यानित्यः शब्दः। १४ सिद्धः श्रावणः शब्दः । १५ बाधितः प्रत्यक्षानुमानागमलोकखवचनैः। १६ अनुष्णोऽग्निद्रव्यत्वाजलवत् । १७ अपरिणामी शब्दः कृतकत्वात् घटवत् । १

Loading...

Page Navigation
1 ... 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921