Book Title: Pramey Kamal Marttand
Author(s): Mahendramuni
Publisher: Satya Bhamabai Pandurang
View full book text
________________
६८४
प्रमेयकमलमार्तण्डे [६. नयपरि० सत्त्वसहितस्य, बष्ठे पुनरसत्त्वोपेतस्य, सतो क्रमे क्रमवत्तदुभययुक्तस्य सकलजनैः सुप्रतीतत्वात्।। . ननु चावक्तव्यत्वस्य धर्मान्तरत्वे वस्तुनि वक्तव्यत्वस्याष्टमस्य धर्मान्तरस्य भावात्कथं सप्तविध एव धर्मः सप्तमङ्गीविषयः ५स्यात् ? इत्यप्यपेशलम् ; सत्त्वादिभिरभिधीयमानतया वक्तव्य स्वस्य प्रसिद्धः, सामान्येन वक्तव्यत्वस्यापि विशेषेण वक्तव्यतायामवस्थानात् । भवतु वा वक्तव्यत्वावक्तव्यत्वयोर्धर्मयोः प्रसिद्धिः। तथाप्याभ्यां विधिप्रतिषेधकल्पनाविषयाभ्यां सत्त्वासत्त्वाभ्यामिव सप्तभङ्ग्यन्तरस्य प्रवृत्तेर्न तद्विषयसप्तविधधर्मनियमव्या१० घातः, यतस्तद्विषयः संशयः सप्तधैव न स्यात् तँ तुर्जिज्ञासा वा
तन्निमित्तः प्रश्नो वा वस्तुन्येकत्र सप्तविधवाक्य नियमहेतुः। इत्युपपन्नेयम्-प्रश्नवशादेकवस्तुन्यविरोधेन विधिप्रतिषेधकल्पना सप्तमङ्गी । 'अविरोधेन' इत्यभिधानात् प्रत्यक्षादिविरुद्धविधिप्रतिषेधकल्पनायाः सप्तमझीरूपता प्रत्युक्ता, 'एकवस्तुनि' इत्यभि१५धानाञ्च अनेकवस्त्वाश्रयविधिप्रतिषेधकल्पनाया इति ।
अथवा प्रागुक्तश्चतुरङ्गो वादः पत्रावलम्वनमप्यपेक्षते, अतस्त. लक्षणमत्रावश्यमभिधातव्यम् यतो नास्याऽविज्ञातखरूपस्यावलम्वनं जयाय प्रभवतीति ब्रुवाणं प्रति सम्भवदित्याह । सम्भव द्विद्यमानमन्यत् पत्रलक्षणं विचारणीयं तद्विचारचतुरैः। तथाहि२० स्वाभिप्रेतार्थसाधनानवद्यगूढपदसमूहात्मकं प्रसिद्धावयवलक्षणं वाक्यं पत्रमित्यवगन्तव्यं तथाभूतस्यैवास्यं निर्दोपतोपपत्तेः। न खलु स्वाभिप्रेतार्थासाधकं दुष्टं सुस्पष्टपदात्मकं वा वाक्यं निर्दोष पत्रं युक्तमतिप्रसङ्गात् । न च क्रियापदादिगूढं काव्यमप्येवं
पत्रं प्रसज्यते प्रसिद्धावयवत्वविशिष्टस्यास्य पत्रत्वाभिधानात् । २५न हि पदगूढादिकाव्यं प्रमाणप्रसिद्धप्रतिज्ञाद्यवयवविशेषणतया किश्चित्प्रसिद्धम् , तस्य तथा प्रसिद्धौ पत्रव्यपदेशसिद्धेरवाधनात् ।
"प्रसिद्धावयवं वाक्यं खेटस्यार्थस्य साधकम् । साधु गूढपदप्रायं पत्रमाहुरनाकुलम् ॥” [पत्रप० पृ० १]
१ तदुभयं सत्त्वासत्त्वम् । २ आदिना ह्यसत्त्वं सत्त्वासत्त्वे च संगृह्यते । ३ वस्तुनः। ४ सदादिभङ्गत्रयरूपेण संघटते इत्यादिप्रकारेण । ५ कल्पना भेदः । ६ यथा स्यादस्ति स्यान्नास्तीत्यादि तथा स्याद्वक्तव्यं स्यादवक्तव्यं स्याद्वक्तव्यावक्तव्यमित्यादिप्रकारेण । ७ बसः। ८ परीक्षामुखे। ९ पत्रस्य । १० अपशब्दबहुलम् । ११ काव्यादेरपि पत्रत्वप्रसङ्गात् । १२ अबाधितम् ।

Page Navigation
1 ... 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921