________________
३८०
प्रमेयकालमार्तण्डे [३. परोक्षपरि० आस्वाद्यमानाधिरलातजानिका सामन्यनुमीयते ! पश्चात्तदनुमादेन रूपानुमानाम् । सजातीयं हि रूपक्षणान्तरं जनयन्नेय प्राक्तनो सपक्षणो विजातीयरसादिक्षणान्तरोत्पत्तौ प्रभुर्भवेन्नान्यथा तथा चैकसामय्यनुमानेन रूपानुमानमिच्छद्भिरिष्टमेव ५ किश्चित्कारणं हेतुर्यत्र सामर्थ्याप्रतिवन्धकारणान्तरावैकल्ये
अथ पूर्वोत्तरचारिणोः प्रतिपादितहेतुभ्योर्थान्तरत्वसमर्थनार्थमाह
न च पूर्वोत्तरकालँवर्तिनोस्तादात्म्यं तदुत्पत्तिर्वा १० कालव्यवधाने तदनुपलब्धेः ॥ ६१ ॥
प्रयोगः-यद्यत्काले अनन्तरं वा नास्ति न तस्य तेन तादात्म्य तदुत्पत्तिर्वा यथा भविष्यच्छवचक्रवर्तिकाले असतो रावणादेः, नास्ति च शकटोदयादिकाले अनन्तरं वा कृत्तिकोदयादिकमिति ।
तादात्म्यं हि समसमयस्यैव कृतकत्वानित्यत्वादेः प्रतिपन्नम् । १५ अग्निधूमादेश्चान्योन्यमव्यवहितस्यैव तदुत्पत्तिः, न पुनव्यवहितकालस्य अतिप्रसङ्गात् ।
ननु प्रैज्ञाकराभिप्रायेण भाविरोहिण्युदयकार्यतया कृत्तिकोदयस्य गमकत्वात्कथं कार्यहेतौ नास्यान्तर्भाव इति चेत् ? कथमेवमभूद्धरण्युदयः कृत्तिकोदयादित्यनुमानम् ? अथ भरण्यु२० दयोपि कृत्तिकोदयस्य कारणं तेनायमदोषः, ननु येन स्वभावेन भरण्युदयात्कृत्तिकोयस्तेनैव यदि शकटोदयात्। तदा भरण्यु. दयादिवाऽतोपि पश्चादसौ स्यात् । यथा च शर्केटोद्यात्प्रोक्तथैव भरण्युदयादपि । यदि चातीतानागतयोरेकत्र कार्ये व्यापारः; तास्वाधमानरसस्यातीतो रसो भावि च रूपं हेतुः स्यात् । ततो
१ तस्य सहकारि कारणस्य । २ समर्थः। ३ विशिष्टं नानुकूलादिरूपं कारणम् । ४ मणिमत्रादिना। ५ क्षित्युदका दिकस्य । ६ हेत्वोः। ७ साध्यसाधनयोः । ८ तादात्म्यतदुत्पत्ती धर्मिणौ कृत्तिकोदयशकटोदययोर्न भवतः शकटोदयकालेऽनन्तरं वा कृत्तिकोदयस्यानुपलब्धेः। ९ तादात्म्यं तदुत्पत्ति । १० सन्दिग्धानकान्तिकत्वे सतीदं वाक्यम् । ११ रावणशङ्खचक्रवर्तिनोरती तानागतयोस्तादात्म्यतदुत्पत्तिप्रसङ्गात् । १२ बौद्धानां मध्ये प्रशाकरबौद्धो नाम भाविकारणवादी कश्चिद्वन्थकारः। १३ पूर्वचरस्य । १४ पूर्वचरस्य कार्यहेतावन्तर्भावप्रकारेण। १५ भूतकारणवादिमतमाश्रित्योच्यते । १६ अनुमानामावलक्षणः । १७ कृत्तिकोदयः। १८ रोहिणी । १९ कृत्तिकोदयः। २० प्राक् कृत्तिकोदयः स्यात् ।