Book Title: Pramey Kamal Marttand
Author(s): Mahendramuni
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 883
________________ ३ परीक्षामुखगतानां लाक्षणिकशब्दानां सूचिः। अकिञ्चित्कर ६॥३५ पर्याय (विशेष) ४।८ अनुमान ३.१४ प्रत्यक्ष २।३ अनैकान्तिक ६।३० प्रत्यभिज्ञान अन्वयदृष्टान्त રા૪૮ प्रत्यभिज्ञानाभास ६९ अपूर्वार्थ ११४,५ प्रमाण ११ अविनाभाव प्रमाणाभास ६१२ असिद्ध (हेलाभास) ६॥२२ फलाभास आगम ३३९९ बालप्रयोगाभास ६.४६ आगमाभास | मुख्य (प्रत्यक्ष) उपनय ३१५० योग्यता ३९ ऊर्ध्वता (सामान्य) ४।५ विरुद्ध (हेवाभास) ६।२९ ३।११ विषय ४११ क्रमभाव ३११८ विषयाभास ६।६१ तदाभास (प्रमाणाभास) ६।१ ३१४ तदाभास (प्रत्यक्षाभास) દાદી व्यतिरेक ४॥९ तदाभास (परोक्षाभास ) व्यतिरेकदृष्टान्त तर्काभास ६१० सहभाव ३।१७ तिर्यक् (सामान्य) ४.४ साध्य ३।२० धर्मी ३।२७ संख्याभास निगमन ३३५१ सांव्यवहारिक पक्षाभास ६।१२ | स्मरणाभास ६८ परार्थ (अनुमान) ३३५५ | स्मृति ३३३ परोक्ष ३१ । हेतु ऊह वैशय १ परिशिष्टेऽस्मिन् प्रथमोऽङ्कः अध्यायसंख्यां द्वितीयश्च सूत्रसंख्यां बोधयति । प्र० क० मा० ६१

Loading...

Page Navigation
1 ... 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921