________________
५५८
प्रमेयकमलमार्तण्डे ४. विषयपरि० इति हेतुर्विशेष्यते तदा साधनवैकल्यं दृष्टान्तस्य, सुखादेस्तथा प्रत्यक्षत्वाभावात्।
यदि च वाचीतरन्यायेन शब्दोत्पत्तिरिष्यते तदा प्रथमतो वक्तृव्यापारादेकः शब्दः प्रादुर्भवति, अनेको वा? यद्येकः कथं ५नानादिकानेकशब्दोत्पत्तिः सदिति चिन्त्यम् । सर्वदिकताल्वादिव्यापारजनितवाय्वाकाशसंयोगानामसमवायिकारणानां समवायिकारणस्य चाकाशस्य सर्वगतस्य भावात् सकृत्सर्वदिकनानाशब्दोत्पत्त्यविरोधे शब्दस्यारम्भकत्वायोगः। यथैवाद्यः शब्दोन
शब्देनारब्धस्ताल्वाद्याकाशसंयोगादेवासमवायिकारणादुत्पत्तेः, १० तथा सर्वदिक्कशब्दान्तराण्यपि ताल्वादिव्यापारजनितवाय्वाकाश.
संयोगेभ्य एवासमवायिकारणेभ्यस्तदुत्पत्तिसम्भवात् । तथा च "संयोगाद्विभागाच्छब्दाच शब्दोत्पत्तिः" [वैशे० सू० २।२।३१] इति सिद्धान्तव्याघातः।
अथ शब्दान्तराणां प्रथमः शब्दोऽसमवायिकारणं तत्सदृश१५त्वात् , अन्यथा तद्विसदृशशब्दान्तरोत्पत्तिप्रसङ्गो नियामकामा
वात् । नन्वेवं प्रथमस्यापि शब्दस्य शब्दान्तरसदृशस्यान्यशब्दाद• समवायिकारणादुत्पत्तिः स्यात् तस्याप्यपरपूर्वशब्दादित्यनादित्वा
पत्तिःशब्दसन्तानस्य स्यात् । यदि पुनः प्रथमः शब्दः प्रतिनियतः प्रतिनियताद्वक्तृव्यापारादेवोत्पन्नः स्वसदृशानि शब्दान्तराण्यार. २० मेत; तर्हि किमायेन शब्देनासमवायिकारणेन ? प्रतिनियतवक्तव्यापारात्तजनितप्रतिनियतवाय्वाकाशसंयोगेभ्यश्व सदृशापरापरशब्दोत्पत्तिसम्भवात् । तन्नैकः शब्दः शब्दान्तरारम्भकः ।
नाप्यनेकः; तस्यैकस्मात्ताल्वाद्याकाशसंयोगादुत्पत्त्यसम्भवात्। न चानेकस्ताल्वाद्याकाशसंयोगः सकृदेकस्य वक्तुः सम्भवति, २५प्रयत्नस्यैकत्वात् । न च प्रयत्नमन्तरेण ताल्वादिक्रियापूर्वकोऽन्यतरकर्मजस्ताल्वाद्याकाशसंयोगःप्रसूते यतोऽनेकशब्दः स्यात् ।
अस्तु वा कुतश्चिदाद्यः शब्दोऽनेकः, तथाप्यसौ संदेशे शब्दा. न्तराण्यारभते, देशान्तरे वा ? न तावत्स्वदेशे; देशान्तरे शब्दो
१ विमुद्रव्यविशेषगुणत्वादित्ययम् । २ बाह्येन्द्रियेण सुखादिवदिति दृष्टान्तः प्रत्यक्षो न भवतीति भावः । ३ शन्दादेव। ४ सर्वदिक्कः सर्वगतः। ५ उपादानस्येत्यर्थः । ६ भवन्मते । ७ प्रथमस्य। ८ शब्दान्तरं प्रति । ९ शब्दान्तरेणारग्धानि। १० शब्दस्यारम्भकत्वायोगे च । ११ मेरीदण्डयोः । १२ वंशादिविभागात् । १३ वैशेषिकस्य लव। १४ प्रतिनियतस्वरूपः विशिष्टः। १५ कल्पितेन। १६ न चेदमसिद्धम् । १७ ताल्वादिषु । १८ स्वोत्पत्तिदेशे ताल्वादौ । १९ स्वोत्पत्तिदेशादन्यदेशेषु। :