Book Title: Pramey Kamal Marttand
Author(s): Mahendramuni
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 889
________________ विशिष्टशब्दाः ७३ १३ काम्यनिषिद्धकर्म ३०९ २४ गृद्धवराहपिपीलिकादिप्रत्यक्ष कायाकारपरिणतभूत ११८ १४ २५१।२२, २५८३ कालप्रत्यासत्तिः ५०२ ८ . गृहस्थ ३३१ ५ कुण्डलादिषु सर्पवत् ५२२ २ गोत्रस्खलन ४४९ २० कुरुक्षेत्रलंकाकाश ५६५ ३ : गोमयादि ११८ ९ कुल्याजल ५५१ २३ गोमांस कुष्टिनीस्त्रीवत् ३१६ ८ गोलकामाश्रय २२२ ९ कुसूल २८३ ३ घटनामारामादि कूर्मरोमादि ७५ १० घटाद्यवच्छेदकभेद ६७ २ कृतनाशाकृताभ्यागमदोष ५२१ १८ घातिकर्मचतुष्टय २५९ ६ कृत्तिकोदय ३२९।६६५४।१७ / वृतादिना च पादयोः कृषीवलादि १६७ १४ संस्कारे २२२ १० केवलिन् २९९।३०, ३०१।१४ चतुरङ्गवाद ६४५ १३ केशोण्डुकज्ञान २३३१८, २४०१९ / चन्द्रकान्त ६५।१; ५४७।१९ केशोण्डुकादिकादि ६३ ७ चन्द्रार्कादिविषय कैटभद्विष् ६८८ २ चाण्डालादि ४८६ १९ कौपीन ६६१११६, ६६९।२४ चावाक १८० १ क्रियाविशेषयज्ञोपवीतादि ४८६ ७ चार्वाकमत ५७१।१; ५७९।१४ क्षणक्षयवर्गप्रापणशक्ति ५०३ ९ चित्रकूट २१३ १५ क्षत्रियविटूशूद ४८७ १० चित्रज्ञान ९२ ३ २६८ १५ | चित्रपट्यादिज्ञान ६९ १४ क्षायिक . २४५ २७ चित्रसंवेदन ५१४।२२, ५१६१५, क्षायोपशमिक २४५ २६ ५२०१२२ खररटित २८ ११ चित्राद्वैत ९५ ३ खरविषाण ६१७ चित्रैकज्ञान ५४६ १८ खरशृंग ५०५ १७ चोदना २५३ २० खात्पतिता नो रत्नदृष्टिः ६९० ३० | चोदनाजनिताबुद्धि १७५ २१ खे पुष्पसंसर्ग ५४ २ | जपापुष्पसन्निधानोपनीतगजस्नान १६६ ६ स्फटिकरक्तिमा १०१ ११ गण्डक ३४७ २० जलनिमममहाकायगजादि ५४० २१ गतसर्पस्य वृष्टिकुट्टनन्याय ६३६; जलादेर्मुक्ताफलादिपरिणाम २३० ६ ७६।१२ जाततैमिरिक १५९ १८ गर्दभाश्वप्रभवापत्य ४८३ २१ | जाततैमिरिकप्रतिभासविषय ५७ ६ गिरितरुपुरलतादि ४३.८ जिन ३०५ १८ गुणव्यतिरिक्त गुणी १६८ १३ जिनपतिमत २९२ ९ गुरु ६३४ ६ जिनपतिमतानुसारिन् ३७७ ५ क्षर

Loading...

Page Navigation
1 ... 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921