________________
प्रथमं परिशिष्टम् । परीक्षामुखसूत्रपाठः।
॥ प्रथमः परिच्छेदः॥
प्रमाणादर्थसंसिद्धिस्तदाभासाद्विपर्ययः ।। इति वक्ष्ये तयोर्लक्ष्म सिद्धमल्पं लघीयसः ॥ १॥ १ वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणम् । २ हिताहितप्राप्तिपरिहारसमर्थ हि प्रमाणं ततो ज्ञानमेव तत् । ३ तन्निश्चयात्मकं समारोपविरुद्धत्वादनुमानवत् । ४ अनिश्चितोऽपूर्वार्थः । ५ दृष्टोऽपि समारोपात्तादृक् । ६ खोन्मुखतया प्रतिभासनं स्वस्य व्यवसायः। ७ अर्थस्येव तदुन्मुखतया । ८ घटमहमात्मना वनि। ९ कर्मवत्कर्तृकरणक्रियाप्रतीतेः । १० शब्दानुच्चारणेऽपि स्वस्यानुभवनमर्थवत् । ११ को वा तत्प्रतिभा सिनमर्थनध्यक्षमिच्छंस्तदेव तथा नेच्छेत् । १२ प्रदीपवत् । १३ तत्प्रामाण्यं खतः परतश्चेति ।
१२९ १२१
१२८
१४९
१४९
१८०
२१६
२१९
॥द्वितीयः परिच्छेदः ।। १ तद्वेधा । २ प्रत्यक्षेतरभेदात् । ३ विशदं प्रत्यक्षम् । ४ प्रतीत्यन्तराव्यवधानेन विशेषवत्तया वा प्रतिभासनं वैशयम् । ५ इन्द्रियानिन्द्रियनिमित्तं देशतः सांव्यवहारिकम् ।
२२९ ६ नालोको कारणं परिच्छेद्यत्वात्तमोवत् ।
२३१ ७ तदन्वयव्यतिरेकानुविधानाभावाच केशोण्डुकज्ञानवन्नकञ्चरज्ञानवच्च । २३३ ८ अतज्जन्यमपि तत्प्रकाशकं प्रदीपवत् ।
२३९ ९ खावरणक्षयोपशमलक्षणयोग्यतया हि प्रतिनियतमर्थ व्यवस्थापयति । २४० १० कारणस्य च परिच्छेद्यले करणादिना व्यभिचारः । ११ सामग्रीविशेषविश्लेषिताखिलावरणमतीन्द्रियमशेषतो मुख्यम् । १२ सावरणत्वे करणजन्यले च प्रतिबन्धसम्भवात् ।
२४०
२४१
प्र० क० मा० ५९