Book Title: Pramey Kamal Marttand
Author(s): Mahendramuni
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 855
________________ APA फरणाम सू० ६७४ उपसंहारः ६९३ परीक्षामुखमादर्श हेयोपादेयतत्त्वयोः सविदे मादृशो बालः परीक्षादक्षवव्यधाम् ॥१॥ परीक्षा तर्कः, परि समन्तादशेषविशेषत ईक्षणं यत्रार्थानामिति व्युत्पत्तेः । तस्या मुखं तद्युत्पत्तौ प्रवेशार्थिनां प्रवेशद्वारं शास्त्रमिदं व्यधामहं विहितवादसि । पुनस्तद्विशेष-५ णमादर्शमित्याद्याह । आदर्शधर्मसद्भावादिदमवादः । यथैव हादशः शरीरालङ्कारार्थिनां तन्मुखमण्डनादिकं विरूपकं हेयत्वेन सुरूपकं चोपादेयत्वेन सुस्पष्टमादर्शयति तथेदमपि शास्त्रं हेयोपादेयतत्त्वे तथात्वेन प्रस्पष्मादर्शयतीत्यादर्श इत्यभिधीयते । तदीदृशं शास्त्रं किमर्थ विहितवान् भवानित्याह । संविदे । कस्ये-१० त्याह मादृशः। कीदृशो भवान् यत्सदृशस्य संवित्त्यर्थ शास्त्रमिदमारभ्यते इत्याह-वालः। एतदुक्तं भवति-यो मत्सद्दशोऽल्पप्रशस्तस्य हेयोपादेयतत्त्वसंविदे शास्त्रमिदमारभ्यते इति । किंवत् ? परीक्षादक्षवत् । यथा परीक्षादक्षो महाप्रज्ञः स्वसदृशशिष्यव्युत्पादनार्थ विशिष्टं शास्त्रं विदधाति तथाहमपीदं विहि-१५ तवानिति ननु चाल्पप्रशस्य कथं परीक्षादक्षवत् प्रारब्धैवंविधविशिष्टशास्त्र निर्वहणं तखिन्वा कथमल्पप्रज्ञत्वं परस्परविरोधात्? इत्यप्यचोद्यम्; औद्धत्यपरिहारमात्रस्यैवैवमात्मनो ग्रन्थकृता प्रदर्शनात् । विशिष्टप्रज्ञासद्भावस्तु विशिष्टशास्त्रलक्षणकार्योपलम्भादेवास्याऽवसीयते । न खलु विशिष्टं कार्यमविशिष्टादेव कार-२० णात् प्रादुर्भावमहत्यतिप्रसङ्गात् । मादृशोऽवाल इत्यत्र नञ् वा द्रष्टव्यः । तेनायमर्थः-यो मत्सद्दशोऽवालोऽनल्पप्रज्ञस्तस्य हेयोपादेयतत्त्वसंविदे शास्त्रमिदमहं विहितवान् । यथा परीक्षादक्षः परीक्षादक्षार्थ विशिष्टशास्त्रं विधातीति । ननु चानल्पप्रज्ञस्य तत्संवित्तेर्भवत इव खतः सम्भवात्तं प्रति शास्त्रविधानं व्यर्थमेव:२५ इत्यप्यसुन्दरम्; तब्रहणेऽनल्पप्रज्ञासद्भावस्य विशिष्य विवक्षितत्वात् । यथा ह्यहं तत्करणेऽनल्पप्रशस्तज्ज्ञस्तथा तद्हणे योऽनल्पप्रज्ञस्तं प्रतीदं शास्त्रं विहितम् । यस्तु शास्त्रान्तरद्वारेणावगतहेयोपादेयस्वरूपो न तं प्रतीत्यर्थ इति । इति श्रीप्रभाचन्द्रविरचिते प्रमेयकमलमार्तण्डे परीक्षामुखालङ्कारे ३० षष्ठः परिच्छेदः समाप्तः ॥ छ । १ संशानाय । २ श्रीमदकलङ्कदेवः। ३ तद्हणरूपे ।

Loading...

Page Navigation
1 ... 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921