________________
सू० ४११-५] सामान्यस्वरूपविचारः सदृशपरिणामस्तिर्यक् खण्डमुण्डादिषु
गोल्ववत् ॥ ५॥ नेनु खण्डमुण्डादिव्यक्तिव्यतिरेणापरस्य भवत्कल्पितसामान्यस्याप्रतीतितो गगनाम्भोरुहवनसत्त्वाइसान्प्रतमेवेदं तल्लक्षणप्रणयनम् इत्यस्य समीचीनम् । 'मगौः' इत्यायवाधितप्रत्ययविष-५ यस्य सामान्यस्याऽभावासिद्धेः । तथाविधल्याप्यस्थालवे विशेषस्याप्यसत्वालङ्गः, तथाभूतप्रत्ययत्वव्यतिरेकेणापरस्य तन्यवस्थानिवन्धनस्यात्राप्यसत्त्वात् । अबाधितप्रत्ययस्य च विषयाव्यतिरेकेणापि सद्भावाभ्युपगमे ततो व्यवस्थाऽभावप्रसङ्गः न चानुगताकारत्वं वुद्धर्वाध्यते सर्वत्र देशोंदावनुगतप्रतिभासस्याऽ-१० स्वलद्रूपस्य तथाभूतव्यवहारहेतोरुपलम्भात् । अतो व्यावृत्चाकारानुभवानधिगतमनुगताकारमवभासन्त्यऽवाधितरूपा बुद्धिः अनुभूयमानानुगताकारं वस्तुभूतं सामान्य व्यवस्थापयति ।
ननु विशेषव्यतिरेकेण नापरं सामान्यं वुद्धिभेदाभावात् । न च बुद्धिभेदमन्तरेण पदार्थ मेव्यवस्थाऽतिप्रसङ्गात् । तदुक्तम्- १५
"न भदौद्भिन्नमस्यन्यत्लामान्यं बुधमेदतः। वुद्ध्याकारस्य भेदेन पदार्थस्य विभिन्नता ॥"
[ ] इति; तद्प्यपेशलम् ; सामान्यविशेषयोवुद्धिभेदस्य प्रतीतिसिद्धत्वात् । रूपरसादेस्तुल्यकालस्याभिनाश्रयवर्तिनोप्यत एव भेद-२० प्रसिद्ध ! एकेन्द्रियाध्यवसेयत्वाजातिव्यक्तयोरमेदे वातातपादावप्योदप्रसङ्गः । तत्रापि हि प्रतिभासदौन्नान्यो सेव्यवस्थाहेतुः। स च सामान्यविशेषयोरप्यस्ति । सामान्यप्रतिभासो हाँनुगताकारः, विशेषप्रतिभासस्तु व्यावृत्ताकारोऽनुभूयते।
१ सास्नादिमत्त्वेन। २ सौगतः। ३ जैन। ४ परेणाङ्गीक्रियमाणे सति । ५ अबाधितप्रत्ययविषयत्वाविशेषादिति । ६ प्रमाणान्तरस्य। ७ विशिष्टस्थितिकारणं व्यवस्था। ८ विशेषसत्त्वेपि । ९ परेण । १० गौगौरिति । ११ विशेषणम् । १२ आदिना कालादौ। १३ अनुगताकारत्वं बुद्धेर्न बाध्यते यतः। १४ इदं सामान्यमयं विशेष इति । १५ विशेषात् । १६ स्वतबम् । १७ अभेदे हेतुरयम् । १८ यतः। १९ बीजपूरादि । २० अयं रस इदं रूपमिति बुद्धिभेदात् । २१ एके न्द्रिया ( स्पर्शनेन्द्रिय ) ध्यवसायस्याविशेषात् । २२ अयं वातोऽयमातप इति । २३ गौगौरित्यवम् । २४ अयमसाद्भिन्न इति.।