________________
सू० २१२] . शक्तिस्वरूपविचारः
कथं चैवंवादिनो मन्त्रादिना कञ्चित्प्रति प्रतिवद्धोप्यग्निः स एवान्यस्य स्फोटादिकार्यं कुर्यात् ? प्रतिवन्धकाभावस्य सहकारिणः कस्यचिदप्यभावात् । न चास्सैत्पक्षेप्येतच्चोद्यं समानम् , वस्तुनोऽनेकशक्त्यात्मकत्वात्कस्याश्चित्केनचित्कञ्चित् [प्रति] प्रतिवन्धेप्यन्यस्याः प्रतिबन्धाभावात् । नाप्यभावमात्रं सहकारि ५ वस्तुनोर्थान्तरस्याभावस्याभावे तद्गतसामान्यस्याप्यसम्भवात् । न चाभावस्य सामान्यं सम्भवति, द्रव्यगुणकर्मान्यतमरूपतानु षङ्गात् । ततः प्रतिवन्धकमण्यादिप्रतिहतशक्तिचह्निः स्फोटादिकार्यस्यानुत्पादकस्तद्विपरीतस्तूत्पादक इत्यभ्युपगन्तव्यम् ।
ततो निराकृतमेतत् 'कार्य स्वोत्पत्तौ प्रतिबन्धकाभावोपकृतो-१० भयवाद्यविवादास्पदीरकव्यतिरिक्तानपेक्षम् , तन्मात्रादुत्पत्तावनुपपद्यमानवाधकत्वात् , यत्तु येतो व्यतिरिक्तमपेक्षते न तत्तन्मात्रजत्वेऽनुपपद्यमानवाधकम् यथा तन्तुमात्रापेक्षया पटः, न च तथेदम् , तस्माद्यथोक्तसाध्यम्' इति; हेतोरसिद्धेः तन्मात्रादुत्पत्तो कार्यस्य प्रागुक्तन्यायेनानेकवाधकोपपत्तेः। १५
खरूपसहकारिव्यतिरेकेण शक्तेः प्रतीत्यभावादसत्त्वे वा स्त्रग्वनितादिदृष्टकारणकलापव्यतिरेकेणादृष्टस्याप्यप्रतीतितोऽसत्त्वं स्यात्, तथा चासाधारणनिमित्तकारणाय दत्तो जलाञ्जलिः । कथं चैवंवादिनो जगतो महेश्वरनिमित्तत्वं सिध्येत् ? विचित्रक्षित्यादिदृष्टकारणकलापादेवाङ्करादिविचित्रकार्योत्पत्तिप्रतीतेः ।२० अनुमानात्तस्य तनिमित्तत्वसाधने शक्तेरप्यत एव सिद्धिरस्तु । तथाहि-यत्कार्यम् तदसाधारणधैर्माध्यासितादेव कारणादाविभवति सहकारीतरकारणमात्राद्वा न भवति यथा सुखाङ्कुरादि, कार्य चेदं निखिलमाविर्भाववद्वस्त्विति । एतेनैवातीन्द्रियत्वात्तभावोऽपास्तः।
यदप्युक्तम्-'पृथिव्यादीनां पृथिवीत्वादिकमेव निजा शक्तिः' इत्यादिः तदप्यपेशलम् ; मृत्पिण्डादिभ्योपि पटोत्पत्तिप्रसङ्गात्
१ कार्योत्पत्ति प्रत्यभावः सहकारीत्येवं वादिनः । २ प्रागभावादिरूपस्य । ३ जैन । ४ मत्रादिना। ५ नरं प्रति । ६ अभावः सहकारी विचार्यमाणो न घटते यतः। ७ स्फोटादिकार्य धर्मि । ८ वहि। ९ अतीन्द्रियशक्तेः। १० कारकमात्रात्। ११ पटादिकार्यम् । १२ तन्तुभ्यः । १३ वेमादिकम् । १४ तन्तुमात्र । १५ पुण्यस्य । १६ पुण्यस्याऽसत्त्वे सति । १७ विशेष । १८ परेण भवता। १९ स्वरूपसहकारिव्यतिरेकेण शक्तेः प्रतीत्यभावः इत्येवंवादिनः। २० शक्ति । २१ पुण्यमहेश्वरादेः। २२ स्वपक्षसिद्धौ साध्यन् । २३ उपादान। २४ परपक्षप्रतिक्षेपे साध्यमिदम्। २५ मुखेऽदृष्टमसाधारणकारणम् । २६ अङ्कुरेऽसाधारणमीश्वरः । २७ द्वितीयविकल्पोयम् । २८ शक्यभावः । २९ सामान्यम् ।