Book Title: Pramey Kamal Marttand
Author(s): Mahendramuni
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 839
________________ सू० ६१७४ } नयविवेचनम् ६७७ र्याय ओदनपर्यायो वा निष्पन्नलन्निप्पत्तये सङ्कल्पमात्रे प्रस्थादिव्यवहारात् । यद्वा नैकङ्गमो नैगमो धर्मधर्मिणोर्गुणेप्रधानभावेन विषयीकरणात् । 'जीवगुणः सुखम्' इत्यत्र हि जीवस्याप्राधान्यं विशेषणत्वात् , सुखस्य तु प्राधान्यं विशेष(ग्यत्वात् । 'सुखी जीवः' इत्यादौ तु जीवस्य प्राधान्य न सुखादेविपर्ययात् । न चास्यैवं ५ प्रमाणात्मकत्वानुपङ्गः, धर्मधर्मिणोः प्राधान्येनात्र शप्तेरसम्भवात् । तयोरन्यतैर एव हि नैगमनयेन प्रधानतयानुभूयते। प्राधान्येन द्रव्यपर्यायद्वयात्मकं चार्थमनुभवद्धिज्ञानं प्रमाण प्रतिपत्तव्यं नान्यदिति। सर्वथानयोरर्थान्तरत्वाभिसन्धिस्तु नैगमाभासः। धर्मधर्मिणोः १० सर्वथार्थान्तरत्वे धर्मिणि धर्माणां वृत्तिविरोधस्य प्रतिपादितत्वादिति। खात्यविरोधेनैकँध्यमुपनीयार्थानाक्रान्तभेदान् समस्तग्रहणात्संग्रहः। स च परोऽपरश्च । तत्र परः सकलभावानां सदात्मनेकत्वमभिप्रैति । 'सर्वमेकं सदविशेषात्' इत्युक्ते हि 'सत्' इति-१५ वोग्विज्ञानानुवृत्तिलिङ्गानुमितसत्तात्मकत्वेनैकत्वमशेपार्थानां संगृह्यते । निराकृताऽशेषविशेषस्तु सत्ताऽद्वैताभिप्रायस्तैदाभासो दृष्टेष्टवाधनात् । तथाऽपरः संग्रहो द्रव्यत्वेनाशेषद्रव्याणामेकत्वमभिप्रेति । 'द्रव्यम्' इत्युक्ते ह्यतीतानागतवर्तमान कालवर्तिविवक्षिताविवक्षितपर्यायवणशीलानां जीवाजीवतद्भेदप्रभेदानामेक-२० त्वेन संग्रहः । तथा 'घटः' इत्युक्ते निखिलघटव्यक्तीनां घटत्वेनैकत्वसंग्रहः। सामान्यविशेषाणां सर्वथार्थान्तरत्वाभिप्रायोऽनर्थान्तरत्वाभिप्रायो वाऽपरसङ्ग्रहाभालः, प्रतीतिविरोधादिति। सङ्ग्रहगृहीतार्थानां विधिपूर्वकमबहरणं विभजनं भेदेन प्ररूपणं २५ व्यवहारः । परसंग्रहेण हि सद्धर्माधारतया सर्वमेकत्वेन 'सत्' इति संगृहीतम् । व्यवहारस्तु तद्विभागमभिप्रेति । यत्सत्तद्रव्यं १२ १ अन्योन्यगुणप्रधानभूतभेदाभेदप्ररूपणो नैगमः। २ गौणमुख्यरूपेण । ३ धर्मों धर्मी वा। ४ अभिप्रायः। ५ भिन्नत्वे । ६ स्वस्यार्थस्य जातिः सदात्मिका । ७ एकप्रकारम् । ८ अन्तलीनविशेषान्। ९ प्रति। १० वस्तूनाम् । ११ विषयी. करोति । १२ द्वन्दः। १३ इदं सदिदं सदिति। १४ एता एव लिङ्गं तेन । १५ ब्रह्मवादः। १६ सङ्ग्रहाभासः। १७ दृष्टेन प्रत्यक्षेणेष्टेनानुमानेन च । १८ परि. णमनस्वभावानाम् । १९ विशेषस्य सव्यपेक्षः सन्मात्रग्राही सङ्ग्रहः । २० भेदरूपेण । २१ अभेदरूपेण । २२ योगस्य मीमांसकस्य च ।

Loading...

Page Navigation
1 ... 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921