SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan ॥चंद्रराजचरित्रम् ॥ चतुर्थोबासे | सप्तमः सर्गः॥ ॥१८॥ तद्यथा-क्क मे मतिर्दीनविचारभावा, स्वामिन् ? क तेऽगाधगुणाम्बुराशिः। तथाऽपि सद्भक्तिभरस्त्वदीयः, स्तोतुं मुदा मां मुखरी- करोति ॥१॥ विराजसे त्वं भुवि शुद्धदर्शन-ज्ञानातिवीरभितप्रभावैः । अनन्तकैोकहितङ्कराग्रणी-रेकः समानारिसुहृत्स्वभावः ॥२॥ देवेह लोके चिरनष्टरूप-धर्मस्य बीजं त्वमसि प्रधानतः । ज्ञानप्रद? क्षेमविधानदक्ष? भूमीरुहस्येव भवाब्धितारक? ॥३॥ अनुत्तराणां ासदामिहस्थो-जानासि सन्देहमनन्तधीस्त्वम् । छिनत्सि विज्ञानकृपाणतस्तं, न विद्यते त्वन्महिमाञ्चधित्वम् ॥४॥ त्वद्भक्तिलेशस्य फलं निवासः, स्वर्गस्थितौ स्वर्गिगणस्य मोक्षद। महद्धिसौन्दर्यजुषः समन्ता-द्भवत्प्रभावो हि सुखाय केवलम् ।।शा त्वद्भक्तिविश्लेषितमानसानां, प्रभो ? गरीयांसि तपांसि जाने । क्लेशाय शास्त्राभ्यसन नराणां, निर्बुद्धिकानामिव केवलं विभो ॥६॥ यस्त्वां स्तवीति शुभितस्वभावः, अद्वेष्टि यश्चापि तयोः समानताम् । विभर्षि लोकाधिप किन्तु चित्रं, शुभाशुभं यत्फलमस्ति भिन्नम् ॥ ७॥ स्वर्गश्रिया नास्ति ममैव तोषो-नाथाम्यदो नाथ ? ततोऽतिहृष्टः । त्वदेकभक्तिर्मम भूयसीस्तानिरन्तरा शाश्वतशर्मदिष्टा ।।। इत्थंदेवाधिदेवमभिष्टुत्य प्रणम्य च निर्जरनाथोनरनारीनरेन्द्रद्युसदामग्रे विहिताञ्जलिर्निषसाद । अथाऽन्ये केचन देवा अपि प्रभुंनत्वा गायन्ति, केपि प्रभोरग्रे नृत्यन्ति, केऽपि त्रिपदीस्फोटयन्ति, तथैव केचित्संस्तवंकुर्वन्ति, केचन निर्जरा जिनेन्द्रपादपद्मोपर्यमन्दमकरन्दविन्दुसंवलितं नानावर्णपयोजसमुहं मुञ्चन्ति, केऽपि चेलाञ्चलैः प्रभुंवीजयन्ति, केऽपि भच्या प्रभोःपुरस्तादूवीकृतभुजदण्डाश्चण्डताण्डवाडम्बरं वितन्वन्ति, सङ्गीतकरणपटीयस्यो रम्भाप्रमुखा विलासिन्यः | प्रमुदितहृदयाः प्रकटितभावाभिनयंनृत्यन्ति । अत्रान्तरे श्रीकलितमुकुटमणिकिरणकपिशितदशाशाःसर्वे सुरासुरेन्द्रास्त्रि: प्रदक्षिणापूर्वकं प्रभुंनत्वा निजनिजसमुचितस्थानेषु निषण्णाः । ततः सहस्रनयनेन भुजमूर्तीकृत्य सहसा सुरजनकोलाहलोनिवा ॥१५८॥ For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy