SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवि | साधवो भवंतु ॥ ३५ ॥ खंडि० खंडितानि नोटितानि स्नेहरूपाणि दामानि रऊवो यैस्ते खंडितस्ने का हदामानश्छिन्नस्नेहनिगमा इत्यर्थः. न विद्यते कामधामानि स्मरमंदिराणि विषयासक्तिहेतनि येषां ते तथा निःकामो निर्विषयो मोदसुखे कामोऽनिलामो येषां ते तथा मोदा भिलाषिण इत्यर्थः: तथा इंगिताकारसंपन्नत्वात् सत्पुरुषाणामाचार्योपाध्यायादीनां वंदारूणां च दमदंतेनेव युधिष्टिरादीनामिव मनांस्यानंदयंत्यनिरामयंति सत्पुरुषमनोऽनिरामाः, तथा त्यक्तान्यकृत्यत्वादात्मानं तासु तासु प्रवच नोक्तक्रियासु ा सामस्त्येन रामयंति क्रीडयंत्यात्मानमिति आत्मारामाः. यदिवा विशिष्टसंयमस्थाननियोजनेन यात्मानं क्रीमास्थानं पुरनिवासिलोकस्योद्यानयात्रास्थानमिव येषां ते तथा. आचार वा एवंप्रकारममंति गति याश्रयंत्याचारामा मुनयः शरणं भवतु ।। ३६ ॥ मिब्दि मिलित्ता अ. पास्ता विषयाः शब्दाद्याः कषायाश्च यैस्ते तया विषयकषायरहिता श्यर्थः गृहगृहिण्योः संगः संबं. धस्तस्माद्यः सुखास्वादः सुखलेश्याविशेष नन्नितः परिहतो येस्ते. तथा ननितगृहगृहिणीसंगसुखास्वा. दा निःपरिग्रहा निर्जिगीषवश्वेत्यर्थः. न कलितौ न गणितो न आश्रितो हर्षविषादौ यैस्ते तथासमयानावव्यवस्थितत्वात. विहूअसोया इति पागंतरं. विधूतानि श्रोतांसि प्राश्रवद्वाराणि यैर्यदिवा For Private and Personal Use Only
SR No.020915
Book TitleVividh Payannav Churi Tika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_bhaktaparigna, & agam_sanstarak
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy