Book Title: Jagat Kartutva Mimansa Prakaranam Author(s): Shivanandvijay Publisher: Jain Granth Prakashak Sabha View full book textPage 8
________________ मिकारूपा तापशुद्धिरपि न तस्य । एवं " पशुना रुद्रं यजेत" इत्यादिना हिंसोपदेशकत्वेन सकलजन्तुजातहितोपदेशदायकत्वाभावः, अर्थकामरूपार्थाभिधायकत्वेन मुमुक्षुसत्साधुपरिग्रहायोग्यत्वम् , " मा हिंस्यात्सर्वाभूतानि" " पशुना रुद्रं यजेत" इत्यादिपूर्वापरविरुद्धार्थप्रतिपादकत्वेन सर्वज्ञक्लप्तत्वाभावोऽपि चानुमेयः । एवं बौद्धादिशास्त्राणामपि दृष्टेष्टार्थविरुद्धार्थप्रतिपादकत्वेन प्रामाण्याभावान्न श्रेयोमार्गत्वम् । नन्वेवं जिनशासनस्य शुद्धिरपि कथमवगता ?, पूर्वोक्तपरीक्षयैव, तथाहि, ध्यानाध्ययनादिविधीनां हिंसादिनिषेधानाञ्च मोक्षकगोचराणां प्रतिपादकत्वेन न तस्य कषाशुद्धिः। एवं तेषां विधिनिषेधानां योगक्षेमकारिण्याः समितिगुप्त्यादिरूपयतनायाः सर्वकार्येषु प्रतिपादकत्वान्न छेदाशुद्धिरपि तस्य । एवं सर्वनयाभिमतैकवस्तुप्रतिपादकत्वेन सर्वनयावलम्बिविचाररूपवह्निना न तस्य तात्पर्यश्यामिकारूपा तापाशुद्धिरपि । न च परस्परविरुद्धानां नयानामभिमतैकवस्तुप्रतिपादकत्वं शास्त्रस्य कथं प्रमाणविषय इति वाच्यं, अपेक्षाभेदेन तेषां विरुद्धार्थाभिधायकत्वाभावात् , परस्परसापेक्षत्वेनैव तेषां प्रमाणागत्वात् , केवलमाभासमात्रेण विरुद्धार्थप्रतिपादकत्वस्वीकार एकस्मिन्पुरुषे सर्वानुभाविकेऽन्यान्यापेक्षया पितृपुत्रत्वादिके कथं सङ्गतिः स्यादिति सूक्ष्मेक्षिकया निभालनीयम् , अनुभवस्यापलपितुमशक्यत्वात् । न च सर्वस्य वस्तुनोऽनेकान्तत्वे स्वपररूपविषयकनिश्चयाभावादिदोषाणामापत्तिः स्यादिति वाच्यं, तेषां दोषाणामनेकधा तत्तच्छालेऽभियुक्तैर्निराकृतत्वात् तथाहिPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 88