Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
परिशिष्ट - २
बाह्यार्थसिद्धि-अधिकार (केचित् प्रेक्षते योगी परमाणून् शून्यतां तथाऽन्ये । एकप्रवादग्रहणे को नु प्रद्वेषस्तु इतरस्मिन् ॥६३९॥)
केचिद् ब्रवते - योगी परमाणून प्रेक्षते, तथा अन्ये ब्रवते-शून्यतां प्रेक्षत इति । एकप्रवादग्रहणे च ‘परमाणून् योगी प्रेक्षत' इत्येवंलक्षणे प्रवादाभ्युपगमे च को नु इतरस्मिन् - 'शून्यतां योगी प्रेक्षत' इत्येवंलक्षणे प्रवादे द्वेषः? येनासावपकर्ण्यते, नैवासौ युक्तः, तन्निबन्धनप्रमाणाभावादिति भावः ॥६३९।।
अर्थवादिनो मतमाशङ्कमान आह - ते चेव कज्जगम्मा दीसति य घडाइयं इहं कज्जं । ण य दुयणुमादिजोगं विहाय सत्ता इमस्स भवे ॥६४०॥ (त एव कार्यगम्या दृश्यते च घटादिकं इह कार्यम् । न च व्यणुकादियोगं विहाय सत्ता अस्य भवेत् ॥६४०॥)
त एव-परमाणवो बाह्योऽर्थः कथंभूतास्ते इत्याह-कार्यगम्या:-कार्यान्यथानुपपत्तिलक्षणप्रमाणगम्याः, न च तत्कार्यमसिद्धम्, यत आह-दृश्यते च घटादिकमिह परमाणूनां कार्य, चो हेतौ, यस्मान्न खलु अस्य-प्रत्यक्षत उपलभ्यमानस्य घटादिकार्यस्य व्यणुकादियोगं विहायद्व्यणुकत्र्यणुकादिव्यतिरेकेण सत्ता भवति, ततो घटादिकमवश्यं परमाणूनां कार्यमित्यवगन्तव्यम् । तथा च सति परमाणवः कार्यगम्याः सिद्धा एव ॥६४०॥
अत्र ज्ञानवादी दूषणमाहकह दीसतित्ति वच्चं ? जायइ संवेदणं तदागारं । दोण्हवि एगत्तं इय तस्साणागारभावो वा ॥६४१॥ (कथं दृश्यत इति वाच्यम् ? जायते संवेदन तदाकारम् । द्वयोरपि एकत्वमिति तस्यानाकारभावो वा ॥६४१॥)
कथं घटादिकं दृश्यत इति वाच्यं ? किमत्र वाच्यं ? यतो जायते संवेदनं तदाकारं - घटादिरूपार्थाकारं ततस्तत् दृश्यत इत्युच्यते इति चेत् ? आह - 'दोण्हवि एगत्तं इय'त्ति । इति – एवं सति संवेदनस्यार्थाकारत्वे सतीतियावत् द्वयोरपिज्ञानार्थयोरेकत्वं प्राप्नोति, तथाहिसंवेदन-मर्थाकारमभ्युपगम्यते ततोऽर्थस्याकारो यस्मिन् वेदने तदर्थाकारमिति संवेदनस्यार्थाकाराभिन्नत्वात् द्वयोरप्येकत्वं प्राप्नोत्येवं । 'तस्साणागार भावो व'त्ति । यद्वा तस्यार्थस्यानाकारभावः प्राप्नोति, तदाकारस्य संवेदने संक्रान्तत्वात् ॥६४१।।
एतदेव दूषणद्वयं सप्रपञ्चं भावयन्नाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366