Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
धर्मसङ्ग्रहणी
परिशिष्ट - २
यदि भेदस्तर्हि तस्मिन् सति कथ नन्वेकं सत् उभयाकारं भवेत् ? नैव भवेदिति भावः । कुत इत्याह-यतो यस्मान्न हि न खलु द्वयोर्विरुद्धयोरेकव्यापित्वमेकस्वभावमर्थमभिव्याप्यावस्थानमिह लोके दृष्टं नापि भवतः स्वसमये इष्टमिति ॥ ६८०॥
२२ O
अह उ अभेदो ता एगभावतो चेव णोभयागारं । परिगप्पणम्मि एवं अतिप्पसंगो पमासिद्धो ॥६८१ ॥ ( अथ त्वभेदस्तस्मादेकभावादेव नोभयाकारम् । परिकल्पने एवं अतिप्रसङ्ग प्रमासिद्धः ||६८१ ॥ )
अथ तयोर्ग्राह्याकारग्राहकाकारयोरभेद इति पक्ष: । अत्राह - 'ता' ततोऽन ऽन्यतराकारस्यान्यतराकाराव्यतिरिक्ततया तत्स्वरूपतापत्तेरेकभावत एव - एकस्यैवान्यतरस्याकारस्य भावतो न तत् ज्ञानमुभयाकारम् । अथोच्येत स्वभावतस्तत् अन्यतरात्मकमेव, द्वितीयं तु रूपं तत्र परिकल्पितमिति यथोक्तदोषाभाव इति । अत आह- 'परिकप्पेत्यादि' । परिकल्पने चैवं क्रियमाणेऽतिप्रसङ्गः प्रमासिद्धो-न्याय (ज्ञान) सिद्धः प्राप्नोति । यत् किंचित् दृष्ट्वा षष्ठस्कन्धस्याप्येवं परिकल्पनाप्रसक्तेः, तस्याः पुरुषेच्छामात्रानुरोधित्वात्, पुरुषेच्छायाश्चैवमप्यनिवारितप्रसरत्वात् ॥६८१॥
भेदाभेदपक्षमधिकृत्याह
भेदाभेदो य विरोधदोसतो समयकोवतो चेव । बज्झत्थावत्तीए य सम्मं जुत्तिं न संसहइ ॥ ६८२॥
( भेदाभेदौ च विरोधदोषतः समयकोपत एव । बाह्यार्थापत्तेश्च सम्यग्युक्ति न संसहते ॥ ६८२ ॥ )
भेदो भेदौ च विचार्यमाणौ न सम्यक युक्ति संसहते । कुत: ? इत्याह - विरोधदोषात् । तथाहि-यदि भेदः कथमभेद: अथाभेदः कथं भेद इति ? अथ कथंचिदितरेतरानुवेधेन नायं भेदाभेदपक्षो विरुद्ध इत्युच्येत तत्राह- समयकोपतश्चैव न सम्यग् युक्तिं संसहेते इति संबन्ध: । एकान्तैकस्वभावाभ्युपगमपरो हि युष्मद्राद्धान्तस्तत्कथमितरेतरानुवेधतो जात्यन्तरात्मकभेदाभेदपक्षोऽभ्युपगम्यते, परसिद्धान्ताभ्युपगमप्रसङ्गात् । तथा बाह्यार्थापत्तेश्व न भेदाभेदौ युक्ति संसहेते । तथाहि-यदि ग्राह्यग्राहकाकारयो भेदाभेदावभ्युपगम्येत तर्हि बाह्यार्थेऽपि तुल्यांशातुल्यांशयो(तुल्यांशयोरिति पाठा.) रवयव्यवयवशब्दवाच्ययोर्भेदाभेदावभ्युपगन्तव्यौ, दोषाभावात् । तथा च सति न कश्चिद्वक्ष्यमाणनीत्या उक्तवृत्त्ययोगादिदोषाणामवकाश इति बाह्यार्थापतिरव्याहतैवेति ॥६८२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366