Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
परिशिष्ट २
बाह्यार्थसिद्धि-अधिकार
पद्यमानत्वात्, तस्माच्च मोहात्तद्विषया रागादयो दोषाः प्रादुष्यन्ति । "मोहो निदानं दोषाणमि"तिवचनात् । त एव तु रागादयो दोषाः तज्ज्ञाने नास्त्यासौ बाह्योऽर्थ इति बाह्यार्थयाथात्म्यपरिज्ञाने न भवन्ति, मोहाभावात्, ततश्च तस्माच्च - रागादिदोषाभावात् मोक्षसुखम् । तस्मान्मोहस्यैव संसारनिबन्धनत्वात् तत्परिक्षयनिमित्तं सोऽवश्यं वर्जयितव्यः ||६६५॥
माह -
तदेवं ज्ञानवादिनाऽभिहिते सत्यचार्योऽभिहितपरमाण्वादिविकल्पेषु दोषाभावं विवक्षुरपि परपक्षस्यातीवासारतामुपदर्शयितुकामो यथाभ्युपगमं परस्य प्रतिबन्दि (न्दी) ग्रहेण तावद्दूषण -
सागारमणागारं उभयाणुभयं व होज्ज णाणंपि ? । गाहगपमाणविरहा ण संगतं सव्वपक्खेसु ॥६६६॥ (साकारमनाकारमुभयानुभयं वा भवेद् ज्ञानमपि ? | ग्राहकप्रमाणविरहान्न संगतं सर्वपक्षेषु ॥ ६६६॥ )
आस्तां तावदन्यत्, यद्विज्ञानं त्वयाऽभ्युपगम्यते तत्किं साकारमनाकारम् उभयं-साकारानाकारमनुभयं वा न साकारं नाप्यनाकारं भवेदिति विकल्पचतुष्टयं, गत्यन्तराभावात् । न चैतेषु सर्वेष्वपि पक्षेषु तत् ज्ञानं संगतम् । कुत इत्याह- तद्ग्राहकप्रमाणाभावात् ॥६६६॥
सोऽपि कथं सिद्ध इति चेत् ? अत आह
नाणंतरं न इंदियगम्मं तग्गाहगं कुतो माणं ? ।
एमादि हंदि तुल्लं पायं विन्नाणपक्खे वि ॥ ६६७॥ ( ज्ञानान्तरं नेन्द्रियगम्यं तद्ग्राहकं कुतो मानम् ? | एवमादि हंदि तुल्यं प्राय: विज्ञानपक्षेऽपि ॥ ६६७॥)
-
अभ्युच्चयेन प्रतिविकल्पं दोषान्तरमभिधित्सुराह
किं चागारो तस्सा किमंगभूतो उआहु विसयातो ? | जति ताव अंगभूतो कहं णु णाणंतरावगमो ? ॥६६८॥
Jain Education International
१७
ग्राहकप्रमाणं प्रमेयत्वेन विवक्षितं ज्ञानमेव ग्राहकज्ञानापेक्षया ज्ञानान्तरं तच्चातीन्द्रियत्वान्नेन्द्रियगम्यं तत्कथं तद्ग्राहकं प्रत्यक्षं प्रमाणं भवेदित्येवमादिकमादिशब्दाद् 'अविगाणाभावाओ न जोगिनाणंपि जुत्तिखम' मित्यादि परिगृह्यते, 'हंदीति' परामन्त्रणे, प्रायो, विज्ञानपक्षेऽपि तुल्यमतो ज्ञानेन सह तुल्ययोगक्षेमत्वात् ज्ञानवत् बाह्योऽप्यर्थोऽभ्युपगन्तव्यो न वा ज्ञानमपि
॥६६७॥
30
-
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366