Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
धर्मसङ्ग्रहणी
परिशिष्ट - २
(किं चाकारस्तस्य किमङ्गभूत उत विषयात् ? । यदि तावदङ्गभूतः कथं नु ज्ञानान्तरावगमः ? ॥६६८॥)
किञ्च तस्य-ज्ञानस्याकारः किमङ्गभूत उत विषयादुत्पन्नः ? इति विकल्पद्वयम् । तत्र यदि तावदङ्गभूतस्ततः कथं नु तेन ज्ञानेन ज्ञानान्तरस्यावगमः ? नैव कथंचनेति भावः, तस्य स्वाकारमात्रसंवेदनप्रवणत्वात् ॥६६८॥
अणवगमम्मि य परमोहविउट्टणं केण सत्थमुवदिटुं ? । तदभावे सम्ममिदं मिच्छा इतरं तु को मोहो ? ॥६६९॥ (अनवगमे च परमोहविकुट्टनं केन शास्त्रमुपदिष्टम् ? । तदभावे सम्यगिदं मिथ्या इतरत्तु को मोहः ? ॥६६९॥)
अनवगमे च ज्ञानेन ज्ञानान्तरस्य केन ‘परमोहविउट्टणंति' परमोहविकुट्टनं शास्त्रमुपदिष्टं ? नैव केनचिदुपदिष्टं प्राप्नोति, परस्यैवाप्रतिपत्ति(त्ते) रितिभावः । तदभावे-शास्त्राभावे सम्यगिदंतन्निमित्तं विज्ञानमितरच्च-अतन्निबन्धनं मिथ्येति यो मोहः स को नाम ? अपूर्वोऽयमेकान्तेनासंभवी जात इत्यभिप्रायः ॥६६९॥
एकान्तेनासंभवित्वमेव दृष्टान्तेन भावयति - चोरो वंझापुत्तो अतो असाहुत्ति किमिह विन्नाणं । जायइ तिक्खं च जओ खरसंगं तेण साहुत्ति ? ॥६७०॥ (चौरो वन्ध्यापुत्रोऽतोऽसाधुरिति किमिह विज्ञानम् । जायते तीक्ष्णं च यतः खरशृङ्गं तेन साधु इति ॥६७०॥)
यतश्चौरो वन्ध्यापुत्रोऽतोऽसाधुः यद्वा यतः खरशृङ्गं तीक्ष्णं तेन कारणेन साधु इति किमिह विज्ञानं जायते ? नैव जायत इत्यर्थः, वन्ध्यापुत्रादेरसत्त्वात् । तथा शास्त्रस्यैवाभावात् कथं तदुत्थं विज्ञानं सम्यक् इतरच्च मिथ्येति विज्ञानमिहोपजायत इति ? ॥६७०॥
एयविगप्पाभावे कुतो विवादोत्ति ? कुणसि य तुमंति । खंधारुढो उलुगो विसुमरितो तं इमं णायं ॥६७१॥ (एतद्विकल्पाभावे कुतो विवाद इति ? करोषि च त्वमिति । स्कन्धारूढ उलुको विस्मृतस्तदिदं ज्ञातम् ६७१॥)
एतद्विकल्पाभावे च-सम्यगिदमितरच्च मिथ्येति विकल्पाभावे च कुतोऽयं विवादो युज्यते ? तत इत्थं त्वन्नीत्या सर्वथा विवादानुपपत्तौ तमेवेदानी कुर्वन् यदिदं ज्ञातं लोके श्रूयते - 'तव स्कन्धारूढोऽप्युलु(लू)को विस्मृत इति,' तत्सत्यं त्वं करोषीति ॥६७१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366