Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
परिशिष्ट - २
बाह्यार्थसिद्धि-अधिकार
ततः किमित्याह - संयोगोऽवि य तेसिं देसेणं सव्वहा व होज्जाहि ? । देसेण कहमणुत्तं ? अणुमेत्तं सव्वहाभवणे ॥६५१॥ (संयोगोऽपि च तेषां देशेन सर्वथा वा भवेत् ? । देशेन कथमणुत्वम् ? अणुमात्रं सर्वथाभवने ॥६५१॥)
संयोगोऽपि च तेषां परमाणूनां किं देशेन भवेत् सर्वात्मना वा ? यदि देशेन ततः कथं तेषां परमाणुत्वं ? निरंशस्यैव परमाणुत्वाभ्युपगमात्, देशाभ्युपगमे सांशताप्रसङ्गात् । अथ सर्वथेति पक्षस्तत्राह-'अणुमेत्तं सव्वहाभवणे' । सर्वथा-सर्वात्मना संयोगस्य भवनेऽभ्युपगम्यमाने अणुमात्रं प्राप्नोति, परमाणोः परमाण्वन्तरे सर्वात्मना प्रवेशात् ॥६५१।।
अह अपरोप्परपच्चासन्नत्तणमो उ होइ संजोगो । पत्तेयं व अगहणं पावइ इय समुदिताणंति (णंपि पा.) ॥६५२॥ (अथ परस्परप्रत्यासन्नत्वं तु भवति संयोगः । प्रत्येकमिवाग्रहणं प्राप्नोतीति समुदितानामपि ॥६५२॥)
अथ मन्येथा न परपस्पररूपप्रवेशलक्षणः परमाणूनां संयोगः, किंतु परस्परं प्रत्यासन्नत्वमेव, तथा च सति न पूर्वोक्तदोषावकाश इति । अत्राह-'पत्तेयं वेत्यादि' । वशब्द उपमायाम्, यदाह वररुचि :- "पिव-मिव-विव-इवार्थे वश्चेति" । प्रत्येकमिव-केवलानामिव समुदितानामपि स्वस्वरूपनियतत्वात् तेषामग्रहणं प्राप्नोति ॥६५२॥
अपि च - हाणी य अणुत्तस्सा दिसिभेदातो णयन्नहा घडति । तेसिमिहो पच्चसन्नतत्ति परिफग्गुमेयंपि ॥६५३॥ ( हानिश्चाणुत्वस्य दिग्भेदतो नान्यथा घटते। तेषां मिथः प्रत्यासन्नत्वमिति परिफल्गु एतदपि ॥६५३॥)
यदि परस्परं प्रत्यासन्नत्वं संयोग इष्यते ततो दिग्भागभेदतोऽवश्यं दिग्भागभेदसंभवतो हानिश्चाणुत्वस्य प्राप्नोति । 'नयेत्यादि' । चो हैतौ । यस्मान्नान्यथा-दिग्भागभेदमन्तरेण तेषामणूनां मिथ:-परस्परं प्रत्यासन्नता घटते । तथाहि-एकस्य परमाणोः सर्वासु दिक्षु तदपरपरमाणुभावेन मिथस्तेषां प्रत्यासन्नत्वं, तथाच सत्यवश्यं दिग्भागभेदसंभवस्तस्माच्च परमाणुत्वक्षितिरित्येतदपि समुदायपरिकल्पनं परिफल्गु असारमिति ॥६५३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366