Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
परिशिष्ट - २
बाह्यार्थसिद्धि-अधिकार
१५
जलादितोलने तुलानतिविशेषो भवति, जलादिना मत्स्यादिगुरुत्वस्य प्रतिबन्धात्, तथा पटादिरूपावयविगुरुत्वस्यापि सूत्रपिण्डादिना प्रतिहतत्वात् न तत्तोलने तुलानतिविशेषो भवतीति, तदप्ययुक्तम्, दृष्टान्तदाटन्तिकयोर्वैषम्यात्, मत्स्यादयो हि न सकलं जलादिकमभिव्याप्यावतिष्ठन्ते किंतु तदेकदेशं, ततोऽपान्तरालस्खलनेन जलादिना तद्गुरुत्वप्रतिबन्धसंभवात् तत्र तुलानतिविशेषो न भवति, अयं च पुनरवयवी सर्वानपि स्वावयवानभिव्याप्यावतिष्ठते ततः स्वावयवैरपान्तरालस्खलनाभावेन तद्गुरुत्वप्रतिबन्धायोगादवश्यं तोलने तुलानतिविशेषो भवेत्, न च भवति, तस्मान्नावयवी कश्चिदर्थान्तरभूतः स्वावयवेभ्यः समुत्पद्यत इति । अन्यच्च, असौ पटादिकोऽवयवी एकोऽभ्युपगम्यते ततस्तदेकदेशचलने सर्वस्यापि पटादेश्चलनप्रसङ्गः, तस्यैकस्वरूपत्वात्, अचलने वा चलाचलतदेकदेशयोविरुद्धधर्मसंसर्गादभेदप्रसङ्ग, न च वाच्यमत्रावयवश्चलनक्रियावान् नावयवी, ततो नोक्तदोषावकाश इति, अवयविनो विनाशप्रसङ्गात् तथाहि-अवयवेषु चलनक्रियावत्सु विभागो जायते, तेन च विभागेन संयोगोऽसमवायिकारणं निवर्त्यते, तस्मिंश्च निवर्तिते सत्यवयविनो विनाशप्रसङ्गः । निमित्तकारणं हि तन्तुवायादिकं निवर्तमानं पटादिकं न निवर्त्तयति, यत्तु असमवायिकारणं संयोगः समवायिकारणं तु तन्त्वादि तन्निवर्त्तमानमवश्यं निवर्त्तयतीति । तथा एकस्यावयवस्यावरणे सर्वस्याप्यावरणप्रसङ्गः, आवृत्तैकावयवस्थावयविरूपादवयवान्तरस्थस्यावयविरूपस्याभिन्नत्वात्, अथानावृतावयवस्थमवयविरूपमनावृतमिव दृश्यत इति मन्येथाः, ननु तर्हि दृश्यमानावयविरूपाव्यतिरेकादावृतावयवस्थमप्यवयविरूपं दृश्येत, अन्यथा तयोर्भेदप्रसङ्गात्, अवयवस्यावरणं नावयविन इति यथोक्तदोषाभाव इति चेत् ? एवं तर्हि प्रभूतावयवावरणेऽपि तस्यानावृतत्वादनावरणावस्थायामिव सर्वात्मना दर्शनप्रसङ्गः । अथोच्येत-अवयवद्वारेणावयविनो दर्शनमित्यदृष्टावयवस्याप्रतिपत्तिरिति, तदयुक्तम्, आवृतावयवस्थानावृतावयवस्थावयविरूपयोरभेदेन सर्वात्मना प्रतिपत्तिप्रसङ्गस्य परिहर्तुमशक्यत्वात् । न चार्वाग्भागापरभागादयः सर्वेऽप्यवयवा युगपदुपलब्धुं शक्यन्ते, ततोऽवयवदर्शनद्वारेणावयविनो दर्शनाभ्युपगमे सर्वदैवास्यादर्शनप्रसङ्गः, रक्ते चैकस्मिन्नवयवे तत्स्थस्यावयविरूपस्यावयवान्तरेऽप्यभेदेन भावात् सर्वत्रापि रागप्रसङ्गो न वा क्वचिदपि । अवयवस्य रागो नावयविन इति चेत् ? नन्वेवं तर्हि अवयवरूपं रक्तमवयविरूपं चारक्तमित्येवं रक्तारक्ततयोपलम्भः स्यात्, न चारसावस्तीति बालिशजल्पितमेतत् । अपि च, चतुरश्रा(स्रा)वयवि द्रव्यं येन प्राग्देशेन व्याप्तं तं प्राग्देशं परिच्छिन्दता प्रत्यक्षेण तस्याभावो व्यवच्छिद्यते, अन्यथा स एव परिच्छिन्नो न भवेत्, यदपि च प्रत्यग्लक्षणं देशान्तरं तदपि तेन व्यवच्छिद्यते, तस्य तदभावाव्यभिचारित्वात्, चतुरश्रा(स्रा)वयवि द्रव्यरूपं चैकमभ्युपगम्यते ततो यदेव तद्रूपं प्राग्देशेन व्याप्तं तदेव तदभावेनापि व्याप्तमित्यायातं, तस्य प्रत्यग्देशेनापि व्याप्त्यभ्युपगमात्,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366