Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
धर्मसङ्ग्रहणी
परिशिष्ट - २
अवयविपक्षमधिकृत्याहअवयविणोवि य गहणं समुदायअगहणओ णिसिद्धं तु । वित्तीवि अवयवेसुं न सव्वाहा जुज्जती तस्स ॥६५४॥ (अवयविनोऽपि च ग्रहणं समुदायाग्रहणतो निषिद्धं तु । वृत्तिरपि अवयवेषु न सर्वथा युज्यते तस्य ॥६५४॥)
अवयविनोऽपि च ग्रहणं समुदायाग्रहणतो निषिद्धमेव द्रष्टव्यम् । तुशब्द एवकारार्थः । नहि स्वारम्भकाणुद्वयग्रहणमन्तरेण द्विप्रदेशिकावयविनो ग्रहणमुपपद्यते, तस्य च स्वारम्भकाणुद्वयस्य ग्रहणं 'पत्तेयं व अगहणमित्यादिना प्रागेवापास्त-मिति, अन्यच्च-वृत्तिरपि तस्यावयविनः स्वारम्भकेष्ववयवेषु सर्वथा न घटते ॥६५४॥
तथाहि - पत्तेयमवयवेसु देसेणं सव्वहा व सो होज्जा ? । देसेणं सावयवोऽवयविबहुत्तं अदेसेणं ॥६५५॥ (प्रत्येकमवयवेषु देशेन सर्वथा वा स भवेत् । देशेन सावयवोऽवयविबहुत्वमदेशेन ॥६५५॥)
प्रत्येकमवयवेषु स:- अवयवी देशेन वा भवेत् सर्वथा-सर्वात्मना वा ? यदि देशेन ततः सोऽवयवी सावयवः- सदेशः प्राप्नोति, तथा च सति स्वाभ्युपगमविरोधः । अथादेशेनकात्स्येनेति पक्षस्ततोऽवयविबहुत्वं प्राप्नोति, यावन्तोऽवयवास्तावन्तोऽवयविनः प्राप्नुवन्ति, तथा च प्रतीतिविरोधः ॥६५५।।
अह वदृतित्ति भणिमो जुज्जति एतं विहाय पक्खदुगं । जइ होइ कोइ अवरो वित्तिपगारो स तु ण दिट्ठो ॥६५६॥ (अथ वर्तत इति भणामो युज्यते एतद् विहाय पक्षद्विकम् । यदि भवति कोऽपि अपरो वृत्तिप्रकारः स तु न दृष्टः ॥६५६॥)
अथोच्येत, न भणामो वयमवयवी देशेन कात्स्न्येन वा वर्तते, एकस्य देशकात्स्न्र्त्यविकल्पायोगात्, किंतु स तत्र वर्त्तत इत्येव भणामः, ततः कुतः पूर्वोक्तदोषावकाश इति । अत्राह'जुज्जइ इत्यादि' । युज्यते एतत्-पूर्वोक्तं यदि देशकात्स्य॑ लक्षणपक्षद्विकं विहाय अपरः कोऽपि वृत्तिप्रकारो भवेत्, स तु न दृष्ट इति वचनमात्रमेतत् ॥६५६।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366