Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 336
________________ धर्मसङ्ग्रहणी परिशिष्ट - २ (अथ कथमपि तस्यावगमस्तथैवार्थे मत्सरः को नु ? । स नास्ति अयुक्तितो ज्ञानेऽपि हन्त तुल्यमिदम् ॥६७५॥) अथ कथमपि पूर्वोक्तदोषभयात्तस्य-बुद्धादितित्तमात्रस्यावगम इष्यते, ननु तर्हि तथैव यथा बुद्धादिचित्ते तथा अर्थेऽप्यवगमो भविष्यति, ततः को नु भवतस्तत्र मत्सरो येनासौ नेष्यते ? नैवासौ युक्तो, भवदुक्तन्यायस्योभयत्रापि तुल्यत्वात् । अथोच्येत-सोऽर्थः सर्वथा नास्ति अयुक्तित:-तत्साधकयुक्त्यभावत इत्यत आह-‘णाणम्मि वी'त्यादि । 'हन्तेति' प्रत्यवधारणे तदुक्तम् - "हन्त संप्रेषणप्रत्यवधारणविषादेष्विति" ज्ञानेऽपीदं-तत्साधकयुक्त्यभावलक्षणं (प्रमाणं) तुल्यमेव ॥६७५॥ कथमित्याह - जं गज्झगाहगोभयमणुभयरूवं व होज्ज विन्नाणं ? । जति गज्झरूवं मो ता ण गाहगं अत्थि भुवणेऽवि ॥६७६॥ ( यद् ग्राह्यग्राहकोभयानुभयरूपं वा भवेद् विज्ञानम् । यदि ग्राह्यरूपं ततो न ग्राहकमस्ति भुवनेऽपि ॥६७६॥) यत् - यस्मादिदं विज्ञानं किं ग्राह्यरूपं भवेत् उत ग्राहकरूपम् आहोस्विदुभयरूपम् अनुभयरूपं वा-न ग्राह्यरूपं नापि ग्राहकरूपमिति ? तत्र यदि ग्राह्यरूपमिति पक्षो 'मो' निपातः पूरणे, 'ता' ततो न ग्राहकं ज्ञानमस्ति, भुवनेऽपि सकले सर्वेषामपि ज्ञाननां घटादिवत् सर्वथा ग्राह्यरूपैकस्वभावत्वाभ्युपगमात् ॥६७६।। ततः किमित्याह - तदभावम्मि य कह गज्झरुवता अह सरूवगज्झाओ? । नियरुवगाहगत्तेवि कहं णु तं गज्झरुवं तु ? ॥६७७॥ (तदभावे च कथं ग्राह्यरूपताऽथ स्वरूपग्राह्यात् । निजरूपग्राहकत्वेऽपि कथं नु तद् ग्राह्यरूपं तु ? ॥६७७॥) तदभावे च-सर्वथा ग्राहकज्ञानाभावे च कथं ग्राह्यरूपता भवेत् ? ग्राहकापेक्षं हि ग्राह्य तत्कथं तदभावे ग्राह्यरूपता भवेदिति । अथोच्येत, 'सरूपगज्झाओ'त्ति । भावप्रधानोऽयं निर्देशः, स्वरूपग्राह्यत्वाद् ग्राह्यरूपता, तद्धि स्वसंवेदनस्वभावं, ततस्तस्य स्वस्वरूपमेव ग्राहकं, स्वरूपग्राहकापेक्षया च ग्राह्यरूपतेति । अत्राह-'नियरूवेत्यादि' । निजं रूपं ग्राहकं यस्य तस्य भावस्तस्मिन्नपि अभ्युपगम्यमाने सति कथं नु तत् ज्ञानं ग्राह्यरूपमेव ? तुरवधारणे, नैवेतिभावः । ग्राहकरूपत्वस्यापीदानीमभ्युपगमादिति ॥६७७।। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366