SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ [Type text] २९०। पर्वराहुः-यः कदाचिदकस्मात्समागत्य निजविमानेन चन्द्रविमानं सूर्यविमानं वाऽन्तरितं करोति । जीवा० ३३९ | पर्वराहुः । भग० १७६ । पव्वहड़- प्रव्यथते प्रकृष्टव्यथामिवोत्पादयति । भग १६६ | पव्वहणा प्रव्यथना भयोत्पादनम्। औप. १०३) पव्वहेज्ज- प्रव्यथते - बाधते अन्तर्भूतकारितार्थत्वादवा प्रवाह-येत्। स्था० ३०९ | प्रव्यथेतग्रामाच्चालयेन्निष्काशयेत् कश्चित् उदर्को वा आगच्छति ततो नश्येदिति। स्था० ३१०| पव्वा - लोकपालस्य तृतीया पर्षद् । स्था० १२७| पव्वाओ पर्वाणि जानुकूर्परादीनि । उत्त० २५१| पव्वाण - प्रम्लानं मनाक् शुष्कम् ओघ० १७०| पव्वाय प्रम्लानः- अर्धशुष्कः । पिण्ड. १९१ प्रम्लानं म्ला आगम- सागर-कोषः ( भाग :- ३) नवृन्तम् । बृह० १७९ आ । पव्वायाधिक्खल प्रवातकर्दमः । ओघ• ७३ पव्वायण- प्रव्राजनं-रजोहरणादिवेषदानेन संयमस्वीकरणम्। भग- १२२ पव्वायणा - प्रव्राजना । दशवै० ३१ । पव्वायणायरिओ- प्रव्राजनाचार्यः आचार्यविशेषः। दशवै. ३१| पव्वायणायरित- प्रव्राजनाचार्यः । स्था० २३९ | पव्वावण्णा - पव्वावणिज्जपरिक्खा पव्वावण्णा । निशी. ४६ आ पव्वावित्तए- प्रव्राजयितुं रजोहरणादिदानेन । स्था० ५६ । पव्वाहा प्रवाहाः- अपकृष्यनिप्रकर्षवन्ति उदकवहनानि । भग० १९९| पव्विद्धं प्रविद्धं वन्दनकं दददेव नश्यति, कृति कर्मणि तृतीयो दोषः आक १४३१ पव्विहति - पगरिसेण विहि खिवति । निशी० २५६ आ । पव्वीसग - पव्वीसकं वाद्यविशेषः । प्रश्र्न० ७० | पव्वोणीए अमोग्गतिता, सन्मुखगमनम्। निशी. २८५ आ । पशवः पश्यन्ति प्रसूयन्ते वा । सम• ६२॥ पश्चात्कर्तु पराजेतुम् । नन्दी० १५० | पश्चात्तापकृत्– पश्चादनुतापकः । उत्त० ३४० | पश्चानुपूर्वी गणनानुपूर्व्या द्वितीयो भेदः स्था० ४ मुनि दीपरत्नसागरजी रचित [Type text] पश्चिम - अधिक्षेपः । नन्दी० २१| पश्चिमरुचक- दिक्कुमारिवास्तव्यपर्वतः ज्ञाता० १२७१ प्रसंग - प्रसङ्गः- अनुष्ठानम् । आचा० ६९| प्रसङ्गःआसेवन | ओघ० १९२| प्रसङ्गो अवशस्यानिष्टप्राप्तिः । निशी० २५अ । प्रसङ्गः-परम्परा । बृह० १२३ आ । प्रसङ्गः भूयः कारापणम्। बृह. १९३ आ प्रसङ्गःअभ्यासः आव० ४२६ प्रसङ्गः आसेवनारूपः । सम० ४९। प्रसङ्गः तथाविधासक्तिरूपः । उत्त० ६१७ | प्रसङ्गः-अभ्यासः। नन्दी० १६४ | प्रसङ्गः कामेषु प्रसजनमभिषङ्गः, अब्रह्मण एकोनत्रिंशत्तमं नाम । प्रश्न० ६६ । पसंत- प्रशान्तं सर्वथाऽसदिव । जम्बू० ३८९ | प्रशान्तः बहिर्वृत्त्या अग० ४९० ९२४१ प्रशान्तः प्रशाम्यति क्रोधादिजनितौत्सुक्यरहितो भवत्यनेनेति, परमगुरुवचः श्रवणादिहेतुसमुल्लसित उपशमप्रकर्षात्मरसः। अनुयो० १३५। प्रशान्तःक्रोधादिदोषपरिहारात्। अनुयो० १४० प्रस्वान्तःप्रकृष्टचित्तः । जम्बू• १४६॥ प्रशान्तः औप. ३५ पसंतजीवी प्रशान्तजीवी बहिर्वृत्यपेक्षया प्रश्न. १०६ । पसंते पसन्ते कषायोदयस्य विफलीकरणात्। ज्ञाता० १०३ | पसंधण- पसन्धनं सातत्येन प्रवर्त्तनम्। पिण्ड १३३ पसंस– प्रशस्यः-प्रशस्यते सर्वेरप्यविगानेनाद्रियत इति लोभः । सूत्र० ६९। पसंसइ प्रशंसति स्तौति बहुमन्यते । आव० १८७ पसंसा- प्रशंसा वन्दनं संस्तवः आचा० २६ प्रशसनंप्रसंसा स्तुतिः । आव० ८१६| पसंसिए- प्रशंसितः-स्तुतः । आचा० १२८ पसइओ प्रसृतिः नावाकारतया व्यवस्थापिता प्राञ्जलकर तलरूपा। ज० २४४ | पसई-वे असृती प्रसृतिः । ज्ञाता० ११९। प्रसृतिःनावाका-रता व्यवस्थापितप्राञ्जलकरतलरूपा । अनुयो० १५२ पसज्जणा - प्रसजना-प्रायश्चित्तवृद्धिः । बृह० ६ आ । पसज्झ- प्रसह्य-प्रकटमेव। सूत्र० ६६। प्रसह्यधर्मनिरपेक्ष-तया प्रकटम्। दशवै० २७७। पसढं- प्रसह्य- अनेकदिवसस्थापनेन प्रकटम् । दशवै० [219] * आगम- सागर - कोष : " [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy