Book Title: Tandul Vaicharik Prakirnakam
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 38
________________ तन्दुलवैचारिकप्रकीर्णकम् [ ३३ अर्थादौ तीव्र-आरम्भकालादारभ्य प्रकर्षयायि अध्यवसानंप्रयत्नविशेषलक्षणं यस्य स तत्तीत्राध्यवसानः ५ 'तदट्ठोवउत्ते'त्ति तदर्थ-अर्थादिनिमित्तं उपयुक्तः-अवहितः तदर्थोपयुक्तः ६ 'तदप्पियकरण'त्ति तस्मिन्नेव-अर्थादो अर्पितानिआहितानि करणानि-इन्द्रियाणि कृतकारितानुमतिरूपाणि वा येन स तदर्पितकरणः ७ 'तब्भावणाभाविए'त्ति असकृदनादौ संसारे तद्भावनया-अर्थादिसंस्कारेण भाक्तिो यः स तद्भावनाभावितः ८, 'एयंसि'त्ति एतस्मिन् ‘णं' इति वाक्यालङ्कारे चेत्-यदि 'अन्तरंसित्ति सङ्ग्रामकरणावसरे कालं-मरणं कुर्यात् तदा नरकेषु गाढदुःखाकुलेषु उत्पद्यते, नरभवं त्यक्त्वा महारम्भी मिथ्यादृष्टिः नरके यातीत्यर्थः, 'से' अथ एतेनार्थेनैवं प्रोच्यते-हे गौतम ! जीवो गर्मगतः सन नरकेषु अस्ति एककः कश्चिदुत्पद्यते अस्ति एककः कश्चिनोत्पद्यते ॥ पुनगौतमो वीरं प्रश्नयतीत्याह जीवे णं भंते! गभगए समाणे देवलोगेसु उववजिजा?, गो० ! अत्थेगइए उव० अत्थेग० नो उव०, से केणटेणं भंते ! एवं वुच्चइ-अत्थेगइए उ० अत्यगइए नो उ० ?, गोयमा ! जे णं जीवे गभगए समाणे सन्नी पंचिंदिए सव्वाहिं पजत्तीहिं पजत्तए वेउब्वियलडीए ओहिनाणलडीए तहारुवस्स समगरस वा माहणस्स वा अंतिए एगमवि आयरियं

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166