Book Title: Tandul Vaicharik Prakirnakam
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 141
________________ १३६ ] तन्दुलनेचारिकप्रकार्णकम् विषादाः, यद्वा अतीति भृशं 'वी'ति नानाविधः स्वादोविषयलाम्पट्य यासां ता अतिविस्वादाः, अथवा अतिविषयातप्रबलपञ्चेन्द्रियलाम्पट्यात् षष्ठीं नरकभूमि यावत् सुसढमामृवत् गच्छन्ति यास्ता अतिविषयगाः, प्राकृतत्वाद्यकारलोपे सन्धिः, यद्वा स्वेन्द्रिय विषयाप्राप्तौ अतिविषादः-तीव्रखेदो यासां ताः अतिविषादाः, यद्वा अतिकोपात् अतिविषं-तीव्रविषमदन्ति-भक्षयन्तीति अतिविषादा इति, यद्वा अतिवृषतीनं पुण्यं येषां ते अतिवृषा-मुनयस्तेषामा--समन्तात् वसत्यन्तो बहिश्च 'कायते' यमायंते यम इवाचरंति चारित्रप्राणकर्षणत्वेन यास्ता अतिवृषाकाः, यद्वा--'कायंति' अनयन्ति समितिगृहज्वालनेन यास्ता अतिवृषाकाः, यद्वा-लोकानामतिवृषे-तीव्रपुण्यथने आ-भृशं चायंति--चौर इवाचरन्ति यास्ता अतिवृषाचाः ६० । ___ 'दुगु० जुगुप्सनीया जुगुप्सां कत्तु योग्याः मुनीनां ६१ 'दुरु०' दुरुपचाराः दुष्टोपचारा-दुष्टोपचारान्वितवचनादिविस्तारो यासां तास्तथा ६२ अगंभीराः--गांभीर्यादिगुणरहिताः ६३ 'अवि.' अविश्वसनीया विश्रम्भं कत्तुं योग्या न ६४ 'अण.' अनवस्थिता, नैकस्मिन् पुरुषे तिष्ठन्तीत्यर्थः ६५ दुःखरक्षिताः-कष्टेन रचणयोग्या यौवनावस्थायाम ६६ दुःखपालिता-दुःखेन पालयितु शक्याः बालावस्थायाम् ६७ अरतिकरा:-उद्वेगजनकाः ६८ कर्कशाः-इह परत्र च कर्कशदुः

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166