Book Title: Tandul Vaicharik Prakirnakam
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 136
________________ तन्दुलचारिक प्रकोर्णकम् [ १३१ 'माई ० ' मातृकायाः समूहः कमल श्रेष्ठसुतापद्मिनीवत् १६ 'ख०' स्खलना -- खण्डना ज्ञानस्य - श्रुतज्ञानादेः, उपलक्षणाचारित्रादेः रण्डा कुरण्डामुण्डिकादिबहुप्रसङ्ग तदभावस्वाद कक्षुल्लकवत् १७ 'चल०' चलनं शीलस्य -- ब्रह्मव्रतस्य, ब्रह्मचारिणां तस्याः सङ्ग तन्न तिष्ठतीतिभावः १८ ' विग्घो० 'त्ति विघ्नः -- अन्तरायः धर्मस्य - श्रुतचारित्रादेः १६ 'अरि०' अरिःनिर्दयो रिपुः, के -- साधूनां - मोक्षपथसाधकानां चारित्रप्राणविनाशहेतुत्वात् महानरककारागृहप्रक्षेपकत्वाच फूलवालुकस्य मागधिका वेश्यावत् २० । 'दूष' दूषणं- कलङ्कः, केषां ! -- आया० ' ब्रह्मव्रताद्याचारोपपन्नानां २१ आरामः -- कृत्रिमवनं, कस्य १--कर्मरजसः - कर्मपरागस्य, यद्वाकर्म च - निविड मोहनीयादि रथ- कामः चव - चौरः कर्मरचं तस्यारामो - वाटिका २२ 'फलिहो'त्ति अर्गला यद्वा झंपकः मोक्षमार्गस्य - शिवपथस्य २३ भवनं -- गृहं दारिद्रयस्य कृतपुण्यका श्रितवेश्यावत् २४ 'अवि याओ इमाओ'त्ति अपि च इमा - वक्ष्यमाणाः स्त्रियः एवंविधाः भवन्ति, 'आसीविसो विव कु०' वियशब्दो इवार्थे, आशीविषवत् - दंष्ट्राविषभुजङ्गमवत् कुषिताः -- कोपं गताः भवन्ति २५ । मत्तगज-- उन्मत्तमतंगज इव मदनपरवशा मन्मथविह्वला भवन्ति, अभयाराज्ञीवत् २६ ' वग्घी ० ' व्याघ्रीवत् दुष्टह

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166