________________
३४ ]
तन्दुल वैचारिक प्रकीर्णकम्
धम्मियं सुवयणं सुच्चा निसम्म तओ से भवइ तिव्वसंवेगसंजायसडे तिव्वधम्मागुरायरत्ते, से णं जीवे धम्मकामए १ पुण्णकामए २ सग्गकामए ३ मुक्काम ४ धम्मकंखिए १ पुण्णकंखिए २ सग्गकंखिए ३ मुक्कंखिए ४ धम्मपिवासिए १ पुण्णपिवासिए २ सग्गपिवासिए ३ मुक्खपिवासिए ४ तचित्ते १ तम्मणे २ तल्ले से ३ तदज्झवसिए ४ ततिव्वज्झवसाणे ५ तदप्पियकरणे ६ तयट्ठोवउत्ते ७ तन्भावणाभाविए ८ एयंसि णं (चे) अंतरंसि कालं करिजा देवलोएसु उववज्जिज्जा, से एएणं अट्ठेणं गोयमा ! एवं वुच्चइ अत्थेगइए उववज्जिज्जा अस्थेrइए नो उववज्जिज्जा ॥ सूत्रं ८ ॥
'जीवे णं भंते! गव्भगए देव०' जीवो हे मदन्त ! गर्भगतः सन् मृत्वेति शेषः देवलोकेषु उत्पद्यते १, हे गौतम! अस्ति एककः कश्चित् उत्पद्यते अस्त्येककः कश्चिन्नोत्पद्यते, 'से' अथ केनार्थेन हे भदन्त ! एवं प्रोच्यते - कश्चिदुत्पद्यते कश्चिन्नोत्पद्यते १, हे गौतम ! यो जीवो गर्भगतः सन् संज्ञी पञ्चेन्द्रियः सर्वाभिः पर्याप्तिभिः पर्याप्तः, मासद्वयोपरिवत्र्त्तीत्यवधार्यं मासद्वयमध्यवर्ती तु स्वर्गे न यातीति, पूर्व भविकवै क्रियलब्धिकः पूर्वभविकावधिज्ञानलब्धिकः तथारूपस्य तथाविधस्य उचितस्येत्यर्थः श्रमणस्य साधोः वाशब्दो देवलोकोत्पादहेतुत्वं प्रति श्रमणमाहन