Book Title: Tandul Vaicharik Prakirnakam
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 134
________________ तन्दुलगैचारिक प्रकोणकम् [ १२६ चित्तविभमो ८९ सव्वंगओ दाहो ९०, अणभया (अप्पसुया) वजासणी ९१ असलिलप्पवाहो ९२ समुह(ड)रओ ९३ । १। ___ 'जाओ चिय इमाओ' इत आरभ्य 'असिन्ध छिजिउंजे' इति पर्यन्तं गद्यं, या एव इमाः-वक्ष्यमाणाः स्त्रियः अनेकः कविवरसहस्रः विविधपाशप्रतिबद्धैः कामरागमोहै:-मन्मथरागमूढः ‘वनियाउ'त्ति वर्णिताः शृङ्गारादिवर्णनप्रकारेणेति 'ताओवित्ति ता अपि ईदृश्यः-वक्ष्यमाणस्वरूपा ज्ञातव्याः, तद्यथा-'पगाविसमाओ'त्ति प्रकृत्या-स्वभावेन विषमा-चक्रभावयुक्ताः, आवश्यकोक्तपतिमारिकादिवत् १"पिय' प्रियवचनवनय:-मिष्टवाणीमायः ज्ञातोकजिनपालितजिनरक्षितोपसर्गकारिणीरत्नदीपदेवीवत् २'कइ.' कैतवप्रेमगिरिनद्यः, कुशिष्यकूलवालुकपातिकामागधिकागणिकावत् ३ 'अवरा०' अपराधसहस्त्रगृहरूपाः, ब्रह्मदत्तमातृचुलनीवत् ४ 'पभवो०' अयं स्त्रीरूपो वस्तुस्वभावः प्रभव:-उत्पत्तिस्थानं, कस्य ?-शोकस्य, सीतागपने रामस्येव ५। "विणा०' विनाशो वलस्य-पुरुषवलस्य, क्षयहेतुत्वाद् ; उक्तश्च"दर्शने हरते चित्तं, स्पर्शने हरते पलम् । सङ्गामे हरते वीर्य, नारी प्रत्यक्षराक्षसी ॥१॥"

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166