Book Title: Tandul Vaicharik Prakirnakam
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 138
________________ तन्दुलगैचारिकप्रकीर्णकम् [१३३ 'अंतोदु.' अन्तर्दुष्टवणवत् कुथितहृदयाः, तिलभटोन्मसरामावत् ३३ 'किण्ह.' कृष्णसर्पवत् 'अवि०' विश्वासं कत्तुं मयोग्या इत्यर्थ ३४ 'संघा०' संहारवत्-बहुजन्तुचयवत 'छन्नमाया०' प्रच्छन्नमातृकाः ३५ 'संश' सन्ध्याभ्ररागवत मुहूत्तरागाः तथाविधदुष्टवेश्यावत् ३६ 'समुद्द०' समुद्रवीचिवत-सागरतरङ्गवत् चलस्वभावा:-चश्चलस्वाभिप्रायाः ३७ 'मच्छो' मत्स्यवत् दुष्परिवर्तनशीलाः महता कष्टेन परिवर्तनं-पश्चाद् वालयितुं शीलं-स्वभावो यासा तास्तथा ३८ 'वान' वानरवत् चलचित्ताः-चञ्चलाभिप्रायाः ३६ 'मच्चुवि०' मृत्युवत्-मरणवत् निर्विशेषाः-विशेषवर्जिताः ४० । 'कालो ति दुर्भिक्षकालः एकान्तदुष्षमाकालो वा यद्वा लोकोक्तौ दुष्टसर्पः तद्वनिरनुकम्पा:-दयांशवर्जिताः, कीर्तिधरराजभार्यासुकोसलजननीवत् ४१ 'वरु०' वरुणवत् पाशहस्ताः पुरुषाणामालिङ्गनादिभिः कामपाशबन्धनहेतुहस्तत्वात ४२ 'सलिल.' सलिलमिव-जलमिव प्रायो नीचगामिन्यः स्वकान्तपनदीप्रक्षेपिकाधमपङ्गुकामुकीराज्ञीवत् ४३ 'किव०' कृपणवत् उत्तानहस्ताः सर्वेभ्यो मातापितृबन्धुकुटुम्बादिभ्यो विवाहादावादानहेतुत्वात् ४४ 'नरउ०' नरकवत उत्त्रासनीयाः, दुष्टकमेकारित्वात् महाभयङ्कराः लक्षणासाध्वीजीववेश्यादासीघातिकाकुलपुत्रभावित ४५। 'खरो०' खरवत्-विष्ठाभक्षकगर्दभवत् दुःशीला:-दुष्टा

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166