Book Title: Tandul Vaicharik Prakirnakam
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 112
________________ तन्दुलगैचारिकप्रकीर्णकम् [१०७ पश्च कोष्ठकाः भवन्ति, षट्कोष्ठा स्त्री, कोष्ठकस्वरूपं सम्प्रदायादवगन्तव्यमिति, नवश्रोत्रः पुरुषः, तत्र कर्ण २ घ्राणद्वय २ मुख ७ पायू ८ पस्थ ह लक्षणानि इति, एकादशश्रोत्रा स्त्री भवति, पूर्वोक्तानि नव स्तनद्वययुक्तान्येकादश श्रोत्राणि स्त्रीणां भवन्तीत्येतन्मानुषीणामुक्तं, गवादीनां तु चतुःस्तनीनां त्रयोदश १३ शूकर्यादीनामष्टस्तनीनां सप्तदश १७ निर्व्याघाते एवं, व्याघाते पुनरेकस्तन्या अजाया दश १०, त्रिस्तन्याश्व गोर्द्वादशेति । 'पंच' पुरुषस्य पश्च पेसीशतानि भवन्ति ५०० त्रिंशदूनानि स्त्रियाः ४७० विंशत्यूनानि पश्च पेसीशतानि नपुंसकस्य ४८०, ८॥ सूत्रं १६ ॥ ___ उक्तं शरीरस्वरूपं, अथास्यैवासुन्दरत्वं दर्शयन्नाहअभितरंसि कुणिमंजो (जह) परिअत्तेउ बाहिरं कुज्जा। तं असुई द₹णं सयावि जणणी दुगु छिज्जा ॥ ८३ ॥ माणुस्सयं सरीर पूइयमं मंसमुक्कहड्डणं । परिसंठवियं सोहइ अच्छायणगंधमल्लेणं ॥ ८४ ॥ इमं चेव य सरोरं सीसघडी-मेयमन्जमंसडियमत्थुलुंगसोणियवालुडय-चम्मकोस-नासियसिंघाणयधीमलालयं अमणुनगं सीसघडीभंजियं गलंतनयणं कन्नुहगंडतालुयं अवालुयाखिल्लचिकणं चिलिचिलिगं दंतमलमइलं बीभच्छदरिसणिज्जं अंसुलग

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166