Book Title: Tandul Vaicharik Prakirnakam
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
तन्दुलगैचारिक प्रकीर्णकम्
[ ११९
'अंजण' अञ्जनगुणसुविशुद्धं--तत्राञ्जन-लोचने कज्जलं गुणा--नाडकगोफण कराखडिकादयः तैः सुष्ठु विशुद्धं-- अत्यर्थ शोभायमानं स्नानोद्वर्तनगुणैः सुकुमालं तत्र स्नानमनेकधा क्षालनमुद्वर्त्तनं-पिष्टिकादिना मलोत्तारणं गुणाः-धूपनादिप्रकाराः यद्वा स्नानोद्वर्तनाभ्यां गुणास्तैमृदुत्वं गतं, पुष्पोमिश्रितकेशं-अनेककुसुमवासितकुन्तलं-एवं विधं तन्मुखं मस्तकं शरीरं वा बालस्य-मन्मथककशवाणविद्धत्वेन गतसदसद्विवेक(स्य)विकलस्य जनयति-उत्पादयति रागं-मन्मथपारवश्यं येन गुर्वादिकमपि न गणयति, नन्दिषेणाऽऽषाढभूतिमुन्यादिवत् ॥ १०॥ ___'जं सी०' मन्दविज्ञाना मन्मथग्रहग्रथिलीकृताः 'जं'ति यानि पुष्पाणि-कुसुमानि शीर्षपूरक-मस्तकाभरणमिति 'भणंति' कथयन्ति पुष्पाण्येव तानि शीर्षस्य पूरकं शृणुत यूयमिति ॥ १०१॥ ___'मेउव०' मेद:-अस्थिकृत वसा-विस्नसा चशब्दोऽनेकशरीरान्तर्गतावयवग्रहणार्थः रसिका-व्रणाद्युत्पन्ना 'खेले'त्ति कण्ठमुखश्लेष्मा 'सिंघाणए यत्ति नासिकाश्लेष्मा 'एयंति एतन्मेदादिकं 'छुभ'त्ति क्षुपध्वं-मस्तके प्रक्षेपयत अथ शीर्षपूरको 'भे' भवतां निजकशरीरे स्वाधीनः-स्वायत्तोवर्तते ॥१०२॥ __'सा किर०' सा वर्चस्ककुटी-विष्ठाकुटीरिका 'किर'त्ति निश्चयेन दुष्प्रतिपूरा पूरयितुमशक्येत्यर्थः, किंभूता ?-द्विपदा

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166