Book Title: Tandul Vaicharik Prakirnakam
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
१५६ ] तन्दुलगैचारिकप्रकीर्णकम् पीइकरो वनकरो भासकरो जसकरो य । अभयकरो निव्वुइकरो य
सययं पारित्तबिइज्जओ धम्मो ॥१३४।। अमरवरेसु अणोवमरूव भोगोवभोगरिडी य । विन्नाणनाणमेव य लम्भइ सुकरण धम्मेण ॥१३॥ देविंदचकवत्तिणाई रज्जाइं इच्छिया भोगा। एयाई धम्मलाभा फलाइं जं चावि निव्वाणं ॥१३६॥ ____ 'धम्मोत्ता.' धर्मः-सम्यग्ज्ञानदर्शनचरणात्मकः त्राणंअनर्थप्रतिहन्ता अर्थसम्पादकश्च तद्धतुत्वात् धर्मः शरणंरागाधरिभयभीरुकजनपरिरक्षणं, धर्मो गम्यते-दुःस्थितैः सुस्थितार्थमाश्रीयते इति गतिः, धर्मः प्रतिष्ठा-संसारगर्तापतत्प्राणिवगस्याधारः, धर्मण सुचरितेन-सुष्ठु सेवितेन चशब्दादनुमोदनेन साहाय्यदानादिना गम्यते-अवश्यं प्राप्यते अजरामरं स्थानं-मोक्षलक्षणमित्यर्थः देवकुमारवत् ॥ १३३ ॥ ___'पीइकरो' प्रीतिकरः-परमप्रीत्युत्पादकः वर्णकरःएकदिग्व्यापिकीर्तिकरः यद्वा वपुषिः गौरत्वादिवर्णकरः यद्वा शुद्धाक्षरात्मकज्ञानकरः भाकरः-कान्तिकरः यद्वा भाषाकरःवचनपटुत्वमाधुर्यादिगुणकर इत्यर्थः, यशःकरः-सर्वदिग्व्यापिकीर्तिकरः, चशब्दाच्श्लाघाशब्दकरः, तत्र श्लाघातत्स्थान एव साधुवादः शब्दः-अधदिग्व्यापीति, अभयकरो-निर्भय

Page Navigation
1 ... 159 160 161 162 163 164 165 166