Book Title: Tandul Vaicharik Prakirnakam
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
तन्दुलणैचारिकप्रकीर्णकम्
[ ९५
शतानि मुहूर्त्तानि तानि प्रमत्तानां - मद्यादिप्रमादयुक्तानां सुभूमब्रह्मदत्तादीनामिव हीयन्ते, न चाबुधा मूर्खा विजानन्तीति ॥ ७४ ॥
'तिन्नि० ' त्रीणि सहस्राणि षट्शताधिकानि सकलानिसम्पूर्णानि मुहूर्तानि हेमन्ते - शीतकाले भवन्ति, एतत्प्रमाणमायुर्जीवानां हेमन्ते उडुवर :- सूर्यो हरति, एवं ग्रीष्मे वर्षासु च ज्ञातव्यं भवति, अत्र आर्षत्वेन ग्रीष्मशब्दः स्त्रीलिङ्गो बहुवचनान्तश्च, वर्षशब्दस्तु आवन्तत्वेन स्त्रीलिङ्गो बहुवचना
न्तश्च ॥ ७५ ॥
'वासस० ' साम्प्रतं जीवानां परमायुः - उत्कृष्टजीवितं वर्षशतं प्रवाहेण ज्ञातव्यम्, इतो - वर्षशतात् पञ्चाशद् वर्षाणि निद्रया हरति- गमयति जीवः, इतः - शेषपञ्चाशद्वर्षतः विंशतिर्वर्षाणि हीयन्ते - यान्ति प्रमादादिना, कथं १, बालत्वे दशकं वृद्धत्वे च दशकं चेति ॥ ७६ ॥
'सीउ ० ' शीतोष्णपथगमनानि तथा क्षुत्पिपासा भयं च शोकश्च नानाविधा रोगाश्च भवन्ति, त्रिंशतः पश्चार्थं त्रिंशत्पश्चार्धं पञ्चदशवर्षरूपं तस्मिन् को भावः १ - शेषत्रिंशतो मध्यात् पञ्चदश वर्षाणि जीवानां शीतोष्णपथगमनादिभिधा यान्तीति ॥ ७७ ॥
,
' एवं '० पूर्वोक्तप्रकारेण पञ्चाशीतिवर्षाणि नष्टानि,

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166