Book Title: Tandul Vaicharik Prakirnakam
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
तन्दुलगैचारिकप्रकीर्णकम् [११७ 'दंतम०' दन्तमलकर्णमलगूथकसिंघानमले चशब्दः शरीरगतानेकप्रकारमलग्रहणसूचनार्थः लालामलषहुले एतादृशे बीभत्से-जुगुप्सनीये सर्वथा निन्द्ये वपुषि को रागः ॥१२॥ __को सड०' देहे-शरीरे कः अभिलाष:--वाञ्छा ?, किंभूते १-शटनपतनविकिरणविध्वंसनच्यवनमरणधर्म, तत्र शटनं कुष्ठादिनाऽङ्गुल्यादेः पतनं बाहादेः खड्गच्छेदादिना विकिरणं-विनश्वरत्वं विध्वंसनं-रोगज्वरादिना जर्जरीकरणं च्यवनं-हस्तपादादेर्दैशक्षयः मरणं--सर्वथा क्षयः, पुनः किंभूते ?--कुथितकठिनकाष्ठभूते--विनष्टकर्कशदारुतुल्ये ॥६॥ ___'कागसु०' देहे को रागः १, किंभूते ?--काकश्वानयोः-- घूकारिभषणयोः भक्ष्ये--खाद्य कृमिकुलभक्ते च व्याधिभक्ते च मत्स्यभक्ते च कचिन्मच्चुभत्तेत्ति मृत्युभक्तमिति श्मशानभक्ते ॥ १४॥
_ 'असुइ' अशुचि-सदाऽविशुद्धममेध्यपूर्ण-विष्ठाभूतं कुणिमकलेवरकुडिं--मांसशरीरहड्डयोगृहं 'परिसवंति'त्ति परित्रवत्--सर्वतो गलत् , आगन्तुकसंस्थापितं--मातापित्रोः शोणितपुद्गलेनिष्पादितं नवच्छिद्रं--नवरन्ध्रोपेतमशाश्वतं-अस्थिर एवंविधं वपुस्त्वं जानीहीति ॥ १५॥ ___'पिच्छसि 'जुव्वणित्थीए'त्ति यौवनस्त्रियाः-तरुण्याः मुखं-तुण्डं त्वं पश्यसि नन्दिषेणशिष्य १ अर्हनक २

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166