Book Title: Tandul Vaicharik Prakirnakam
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 121
________________ तन्दुलनैचारिकप्रकीर्णकम् लस्य-अपवित्रमलस्य निर्धमनं खालू इति 'ता णं'ति 'ण' वाक्यालङ्कारे तत्-जघनं 'परिणंदंतित्ति परमविषयासक्ता वर्णयन्ति, कथम् ?-वकार इवार्थे, इवोत्प्रेक्षते, फुल्लं-प्रफुल्लं विकसितमित्यर्थः नीलोत्पलवनं-इन्दीवरकाननम् ॥ ८६ ॥ ___'कित्तिय.' कियन्मात्रं-कियत्प्रमाणं 'वन्नेत्ति वर्णयामि शरीरे-वपुषि, किंभृते ?-अमेध्यं प्रचुरमस्मिन्नित्यमेध्यमये-गूथात्मके इत्यर्थः, वर्चस्कसङ्घाते-परमापवित्रविष्ठासमूहे 'विरागमूले'त्ति विरुद्धो रागः विरागः मनोजराग इत्यर्थः तस्य मूलं-कारणं कामासक्तानामगारवतीरूपदर्शने चन्द्रप्रद्योतनस्येव, यद्वा विगतो-गतो रागो-मन्मथभावो यस्मात्स विरागः वैराग्यमित्यर्थः तस्य मूलं-कारणं, काष्ठश्रेष्ठेरिव (श्रेष्टिन इव) तस्मिन् विरागमूले हु यस्मादेवं तस्माद्रागो न कर्तव्यः, स्थूलभद्रवज्रस्वामिजम्बूस्वाम्यादिवत् ॥९० ॥ 'किमि०' कृमिकुलशतसङ्कीर्णे 'असुइमचुक्खे'त्ति अशुचिके-अपवित्रमलव्याप्ते अचुक्षे-अशुद्धे सर्वथा पवित्रीकतु मशक्यत्वात् , अशाश्वते क्षणं क्षणं प्रति विनश्वरत्वात् , असारे--सारवर्जिते 'सेयमलपुव्वडंमिति दुर्गन्धस्वेदमलचिगचिगायमाने, एवं विधे शरीरे हे जीवाः ! यूयं निवेदंवैराग्यं व्रजत-गच्छत, विक्रमयशोनृपस्येवेति॥११॥

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166