SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ तन्दुलवैचारिकप्रकीर्णकम् [ ३३ अर्थादौ तीव्र-आरम्भकालादारभ्य प्रकर्षयायि अध्यवसानंप्रयत्नविशेषलक्षणं यस्य स तत्तीत्राध्यवसानः ५ 'तदट्ठोवउत्ते'त्ति तदर्थ-अर्थादिनिमित्तं उपयुक्तः-अवहितः तदर्थोपयुक्तः ६ 'तदप्पियकरण'त्ति तस्मिन्नेव-अर्थादो अर्पितानिआहितानि करणानि-इन्द्रियाणि कृतकारितानुमतिरूपाणि वा येन स तदर्पितकरणः ७ 'तब्भावणाभाविए'त्ति असकृदनादौ संसारे तद्भावनया-अर्थादिसंस्कारेण भाक्तिो यः स तद्भावनाभावितः ८, 'एयंसि'त्ति एतस्मिन् ‘णं' इति वाक्यालङ्कारे चेत्-यदि 'अन्तरंसित्ति सङ्ग्रामकरणावसरे कालं-मरणं कुर्यात् तदा नरकेषु गाढदुःखाकुलेषु उत्पद्यते, नरभवं त्यक्त्वा महारम्भी मिथ्यादृष्टिः नरके यातीत्यर्थः, 'से' अथ एतेनार्थेनैवं प्रोच्यते-हे गौतम ! जीवो गर्मगतः सन नरकेषु अस्ति एककः कश्चिदुत्पद्यते अस्ति एककः कश्चिनोत्पद्यते ॥ पुनगौतमो वीरं प्रश्नयतीत्याह जीवे णं भंते! गभगए समाणे देवलोगेसु उववजिजा?, गो० ! अत्थेगइए उव० अत्थेग० नो उव०, से केणटेणं भंते ! एवं वुच्चइ-अत्थेगइए उ० अत्यगइए नो उ० ?, गोयमा ! जे णं जीवे गभगए समाणे सन्नी पंचिंदिए सव्वाहिं पजत्तीहिं पजत्तए वेउब्वियलडीए ओहिनाणलडीए तहारुवस्स समगरस वा माहणस्स वा अंतिए एगमवि आयरियं
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy