________________
३६ ]
तन्दुलवैचारिकप्रकीर्णकम्
अस्येति धर्म काक्षितः १ पुण्यकाशितः २ स्वर्गकाक्षितः ३ मोक्षकाशितः ४ पिपासेव पिपासा-प्राप्तेऽपि धर्मेऽतृप्तिः धर्मपिपासा सा सञ्जाता अस्येति धर्मपिपासितः १ पुण्यपिपासितः २ स्वर्गपिपासितः ३ मोक्षपिपासितः ४, 'तचित्ते' इत्यादिअष्टविशेषणानि धर्मपुण्यस्वर्गमोक्षे शुभानि वाच्यानि, तश्चित्तः १ तन्मनाः २ तल्लेश्यः ३ तदध्यवसितः ४ तत्तीबाध्यवसायः ५ तदर्थोपयुक्तः ६ तदर्पितकरणः ७ तद्भावनाभावितः ८, 'एयंसि गंति एतस्मिन्नन्तरे-धर्मध्यानावसरे कालं--मरणं 'करिज'त्ति कुर्यात् तदा देवलोकेषु उत्पयते, 'से' अर्थतेनार्थेन हे गौतम ! एवमस्माभिः प्रोच्यते-- अस्ति एककः कश्चित् स्वर्गे उत्पद्यते 'अत्थि'त्ति अस्ति एककः कश्चित् नोत्पद्यते इति ॥ गर्भाधिकारे पुनर्गौतमस्वामी श्रीमहावीरं प्रश्नयति
जीवे गंभंते ! गभगए समाणे उत्ताणए वा पासिल्लए वा अंबखुन्जए वा अच्छिन्ज वा चिहिज वा निसीइज्ज वा तुयटिज वा आसइन्ज वा सइज वा माऊए सुयमाणीए सुयइ जागरमाणीए जागरह सुहियाए सुहिओ भवइ दुहियाए दुक्खिओ भवह ?, हंता गोयमा! जीवे णं गभगए समाणे उत्ताणए वा जाव दुहिआए दुक्खिओ भवइ ॥ सूत्रं ९॥