Book Title: Tandul Vaicharik Prakirnakam
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
११२ ]
तन्दुलवैचारिक प्रकीर्णकम्
जोणीमुहनिप्फिडिओ थणगच्छीरेण वडिओ जाओ । पगईअमिज्झमइओ कह देहो धोइउं सको ? ॥ ६८ ॥ हा असुइसमुप्पन्ना य निग्गया य जेण चैव दारेणं । सत्ता मोहपसत्ता रमंति तत्थेव असुइदारंमि ॥ ८७ ॥
'सुक्कंमि' इत्यादि यावदस्थिमलो तावत् पद्यं, 'सुक्कं०' जननीकुक्षिमध्ये - मातृजठरान्तरे शुक्र-वीर्ये शोणिते - लोहिते चशब्दादेकत्र मिलिते सति प्रथमं सम्भूतः - उत्पन्नस्तदेवामेध्यरसं - विष्ठारसं 'घु' टियं'ति पिवन् सन् नव मासान् यावत् स्थित इति ॥ ८५ ॥
'जोणि०' योनिमुखनिस्फिटितः - स्मरमन्दिरकुण्ड निर्गतः 'थणगं' ति स्तनकक्षीरेण वर्धितः - पयोधरदुग्धेन वृद्धिं गतः, प्रकृत्या अमेध्यमयो जातः, एवंविधो देहः कहं 'धोइउं' ति धौतुं - क्षालयितुं शक्यः १ ॥ ८६ ॥
'हा अ० ' हा इति खेदे अशुचिसमुत्पन्ना - अपवित्रोत्पन्नाः येनैव द्वारेण निर्गताः चशब्दात् यौवनमापन्नाः सत्त्वा जीवाः मोहप्रसक्ताः - विषयरक्ताः - रमन्ति--क्रीडन्ति तत्रैव अशुचिद्वारे छेदोक्तसमुद्रप्रसूतकुमारवदिति ॥ ८७ ॥
एवं शरीराशुचित्वे सति शिष्यः प्रश्नयतिकिह ताव घरकुडीरी कईसहस्सेहिं अपरितंतेहिं । वन्निज्ज असुइबिलं जघणंति सकज्जमूढेहिं ॥ ८८ ॥

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166