Book Title: Tandul Vaicharik Prakirnakam
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 59
________________ ५४ ] तन्दुलवैचारिक प्रकीर्णकम् मादिभ्यो निवर्त्तनानि प्रत्याख्यानानीति - नमस्कारसहितपौरुष्यादीनि पौषधः - पर्व दिनमष्टम्यादि तत्रोपवासा - अभक्तार्थकरणानि पौषधोपवासास्तान् प्रतिपद्यामहे - आचार्यादिपा खेऽङ्गीकरिष्यामः ' पडविस्सामो' त्ति प्रस्थापयिष्यामः अङ्गीकरणानन्तरं प्रथमतया कर्त्ती मारप्स्यामः करिष्याम इतिसाचात्कारेण सततं निष्पादयिष्यामः, 'त'त्ति तावदादौ किमर्थं नैव चिन्तयितव्यं १, हे आयुष्मन् ! त्वं शृणु यतो भवति अन्तरायबहुलं - विघ्नप्रचुरमिदं खलु निश्रये जीवितं - आयुर्जीवानां, तथा इमे - प्रत्यक्षा: बहवः वातिका - वातरोगोद्भवाः पैत्तिकाः - पित्तरोगजाः 'सिंभिय'त्ति श्लेष्मभवाः" साभिपातिका:- सन्निपातजन्याः विविधा: - अनेकप्रकारा रोगाव्याधयस्ते च ते आतङ्काश्च कृच्छ्रजीवितकारिणः इति रोगातङ्काः जीवितं स्पृशंतीति २ ॥ सू० १२ ॥ अथ सर्वान् अपि मनुजान् एते रोगाः स्पृशन्ति न वा ! इति दर्शयन्नाह - आसी य खलु आउसो ! पुठिंव मणुया ववगयरोगा का बहुवाससयसहस्सजीविणो, तंजहा-जयलवम्मिया अरिहन्ता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा धारणा विज्जाहरा १ । ते णं मनुया अणइवर - सोमचारुरूवा भोगुत्तमा भोगलक्खणधरा सुजायसव्वंगसुन्दरंगा रत्तुप्पल

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166