Book Title: Tandul Vaicharik Prakirnakam
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 129
________________ १२४ ] तन्दुलगैचारिकप्रकोर्णकम् दिभिगणगणायमानमित्यर्थः, विसर्पद्-अङ्गादिशिथिलत्वेन विस्तारं व्रजत् 'सुलुसुलिंतमंसोडति सुलुसुलायमानमांसपुटं 'मिसिमिसिमिसंतकिमियंति मिसिमिसित्ति मिसन्तः शब्दं कुर्वन्तः कृमयो यत्र तत् मिसिमिसिमिसत्कृमिक थिविथिविथिविअंतबीभच्छंति छबछबायमानैरन्त्रैर्वीभत्संरौद्रमित्यर्थः ॥ ११४ ॥ 'पग.' प्रकटिता:-प्रकटत्वं प्राप्ताः पांशुलिका यत्र तत्प्रकटितपांशुलिकं, विकरालं-भयोत्पादक, शुष्काश्च ताः सन्धयश्च शुष्कसन्धयस्तासां सङ्घातः-समुदायो यत्र तच्छुकसन्धिसङ्घातं, पतितं गर्तादौ निश्चेतनक-चैतन्यविवर्जितं शरीरं-वपुः एतादृशं-पूर्वोक्तधर्मयुक्तं त्वं 'जाण'त्ति जानीहि, 'जाणे'इति पाठे तु निश्चेतनकं शरीरमहमीदृशं जानामीति ॥ ११५॥ __ 'वचाउ.' नवभिः स्रोतोभिः परिगलद्भिः वर्चस्कात्गूथात् अशुचितरं-अपवित्रतमं 'आमगमल्लगरूवेत्ति अपक्कशरावतुल्ये शरीरे निवेदं --वैराग्यं व्रजत, विष्णुश्रोशरीरे विक्रमयशोराजस्येव ॥ ११६ ॥ ___ 'दो हत्था०' द्वे हस्ते द्वे पादे 'सीसं उच्चंपियंति शीर्षमुत्-प्राबल्येन चम्पितं यत्र तच्छी!चम्पितं तस्मिन् , यद्वा--शीषणोत--प्राबल्येन चम्पितं--आक्रमितं यत्तत् तथा

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166