Book Title: Tandul Vaicharik Prakirnakam
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 158
________________ तन्दुलगैचारिकप्रकीर्णकम् [ १५३ न स्नेहेन न विद्यया न च धिया रूपेण शौर्येण वा, नेाचाटुभयार्थदानविनयक्रोधक्षमामाईवैः। लज्जायौवनभोगसत्यकरुणासत्त्वादिभिर्वा गुणगुयन्ते न विभूतिभिश्च ललना दुःशीलचित्ता यतः" ॥ १॥ १२५-१२६ ॥ _ 'एरिसगुण.' ईदृशगुणयुक्तानां-उक्तवक्ष्यमाणलक्षणावितानां तासां नारीणां कपिकवत्-वानरवत् (अ)संस्थितमनसां नैव 'भे' भवद्भिः विश्वसितव्यं महिलानां जीवलोके इति ॥ १२७ ॥ ___'निडन्नयं०' यादृशमिति गम्यते, निर्धान्यकं-धान्यकणविवर्जितं 'खलयंति धान्यपवित्रीकरणस्थानं तादृशं महिलामण्डलमरमणीयत्वात् सुखधान्यकणाभावाच, यादृशं पुष्पैः-सुगन्धिकुसुमैर्विवर्जितं चारामं तादृशं तरुणीमण्डलं शुभभावनाकुसुमरहितत्वात् , यादृशा निर्दु ग्धिका-दुग्धरहिता धेनुः-गौस्तादृशा भ्रष्टव्रतिनी धर्मध्यानदुग्धाभावात् , तथा लोके अपिशब्दः पूरणार्थ यादृशं 'अतिल्लियंति सर्वथा तैलांशरहितं पिण्ड--खलखण्डं तादृशं महिलाव्याघ्रीमण्डलं परमाथन स्नेहतैलविवर्जितत्वात् ॥ १२८॥ जेणंत.' स्त्रीणां येन परमवल्लमेन सर्वार्थसम्प्राप्तिकारकेणान्तरेण-विना लोचनानि-प्रफुल्लनेत्राणि तत्क्षणे निमि

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166