Book Title: Tandul Vaicharik Prakirnakam
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 164
________________ तन्दुलवैचारिक प्रकीर्णकम् [ १५९ शेषः, 'जे' इति पादपूरणे, यथा मुञ्चत, केभ्यः ? - सर्वदुःखेभ्यः, बलसारराजर्षिवदिति ॥ १३६ ॥ ॥ इति श्रीहीर विजयसू रिसेवितचरणेन्दीवरे श्रीविजयदानसूरीश्वरे विजयमाने वैराग्यशिरोमणीनां मुक्तशिथिलाचाराणां घनभावघनभव्य शिलीमुख सेवितक्रमण बिसप्रसूनानां श्री आनन्दविमलसूरीश्वराणां शिष्याणुशिष्येण विजयविमलाख्येन पण्डितश्रीगुण सौभाग्य गणिप्राप्ततन्दु लवैचारिकज्ञानांशेन श्रीतन्दुलवैचारिकस्येयमवचूरिः समर्थिता | अत्र मया मूर्खशिरोमणिना जिनाज्ञाविरुद्धं यद् व्याख्यातं लिखितं च तन्मयि रङ्क परमदयां कृत्वाऽऽगमज्ञैः संशोध्यमिति भद्रम् ॥ । इति तन्दुलवेयालिगं विवृत्तितः समाप्तम् ॥

Loading...

Page Navigation
1 ... 162 163 164 165 166